Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 468
________________ उपदेशर तरंग ७ He) तबीजस्येवावचारो ज्ञेयः माओ वि निक मुनिसुन्दर स्परविरहितानि, सम्यग्दर्शनस्य ज्ञानस्य चारित्रस्य चैकतरस्य नाशे शेषोभयस्यापि नाशात् । व्यवहारनयमते पुनश्चारिसू०वि० वरहिते अपि सम्यग्दर्शनज्ञाने अपि स्याताम् । तथा चागमः-"निच्छयनयस्स चरणस्सुवघाए नाणदसणवहो वि । वव. ॥ २२३ ॥ हारस्स उ चरणे, हयम्मि भयणा उ सेसाणं" ॥१॥ व्याख्या-निश्चयनयस्यान्तस्तत्त्वैकमात्रप्रधानस्य मतमिदं यदुत चरणस्योपघाते ज्ञानदर्शनवधोऽपि जात एव, तयोस्तत्साधनतयैव तात्त्विकस्वरूपावस्थितेः, तदभावे त्वर्थक्रियाया अभावात् परमार्थतोऽसत्त्वापत्तेः । व्यवहारस्य तु बहिस्तत्त्वैकप्रधानस्येदं मतं यदुत चरणे हते सति भजना विकल्पना शेषयोनिदर्शनयोः, कार्यरहितस्यापि कारणस्य कोष्ठागारस्थगि (स्थि) तबीजस्येवारशून्यस्य वढेरिव च निघूमस्य दर्शनादिति । एतन्निश्चयव्यवहारनयमतयोर्दिङ्मात्रं दर्शितम् । एवंसर्वत्रैतन्नयद्वयमतविचारो ज्ञेयः । प्रमाणं तु द्वावपि नयौ समुदितौ । तदुक्तं श्रीआवश्यकनियुक्तौ सामाचार्याम्-"न वओ इत्थ पमाणं, न य परिआओ वि निच्छयनएणं । ववहारओ उ जुज्जइ, उभयनयमयं पुण पमाणं" ॥१॥ इत्यादि । वन्दनकनियुक्तावपि-"रुप्पं टकं विसमाहिअक्खरं नविअ रूवओ छेओ । दुण्हं पि समाओगे, रूवोछेअत्तणमुवेइ ॥१॥" व्यवहारो द्रव्यलिङ्गं नमस्क्रियते इति मन्यते, निश्चयस्तु भावलिङ्गम् । किं तत्र प्रमाणमिति संशयापनोदायाह-न केवलं द्रव्यलिङ्गं वन्द्यं, नापि द्रव्यलिङ्गरहितं भावलिङ्गं भावलिङ्गगर्भ तु द्रव्यलिङ्गं नमस्क्रियते, तस्यैवाभिलषितार्थक्रियासाधकत्वात् । रूपकदृष्टान्तश्चात्र-रूप्यमशुद्धं हाटकं विषमाहिताक्षरम् १, रूप्यमशुद्धं टकं समाहिताक्षरम् २, रूप्यं शुद्धं टङ्क विषमाहिताक्षरम् ३, रूप्यं शुद्धं टङ्क समाका हिताक्षरम् ४ चेति चतुर्भङ्गी । अत्र रूप्यकल्पं भावलिङ्गं टङ्ककल्पं द्रव्यलिङ्गं च । इह प्रथमभङ्गतुल्याश्चरकादयः, अशु DO®®®®®®®®000000000 00000000000000000 ॥२२३॥ Jan Education For Private 3 Personal Use Only dainelibrary.org

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486