Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 466
________________ मुनिसुन्दर सू० वि० ॥ २२२ ॥ Jain Education In 39596 ॥ अथ पष्ठस्तरङ्गः ॥ पूर्वोक्तमेवार्थे पञ्चमपदविरहितं सुखावबोधार्थमुपदिशति - भवदुहरोगे हरिडं, ओसहपडिवास पत्थमुहवासा । सम्मत्तवयावस्तय - दाणाई सिवसुहं दिति ॥ १ ॥ स्पष्टा, नवरं दाणाइत्ति दानादय इति एकमेव चतुर्थं पदं, तत्रादिशब्दात् तपोविनयवैयावृत्त्यादिग्रहः । सिवसुहं ति, शिवसुखमेव मोक्षसुखमेव, शिवसुखं शिवं कल्याणमारोग्यरूपं तद्धेतुकं सुखं ददतीति । भावना पूर्वगाथावत् कार्या, केवलं पञ्चमं पदं न वाच्यमिति ॥ इति तपागच्छेशश्री मुनिसुन्दरसूरिविरचिते० पष्ठस्तरङ्गः ॥ For Private & Personal Use Only 90060699936900 उपदेश ६० तरंग ६ ॥ २२२ ॥ Painelibrary.org

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486