Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
00000000000000000000000
क्वाथाद्यौषधाधाराण्येव, यदुक्तम्-जेण विणा वरचरणं, दाणं सीलं तवो सु सव्वं । कासकुसुमं व विहलं, तं सम्मत्तं
भयह तत्तं ॥१॥ यत् पुनरुच्यते 'औषधेन विना व्याधिः पथ्यादेव निवर्तते' इत्यादि तत् पथ्यस्य महिमख्यापकं स्वल्पा-115 कामयविषयं चेति न व्यभिचाराय, किञ्च-यथौषधमपि प्रतिवासपथ्यादिरहितं रोगापहारक्षम न स्यात् तथा सम्यक्त्वमपि
व्रतावश्यकादिविरहितं कर्मामयापहारक्षम न स्यादेव। यदागमः-दसारसीहस्स य सेणिअस्स, पेढालपुत्तस्स य सच्चइस्स ।
अणुत्तरा दंसणसंपया तया, विणा चरित्तेणऽहरं गई गया ॥१॥ अपि च-सबाओ विगईओ, अविरहिआ नाणदंसणलाधरेहिं । तामा कासि पमायं, नाणेण चरित्तरहिएण॥१॥ अपि च-जाणतो वि हु तरिउं, काईअजोगं न जुंजई जो उ।
सो वुज्झई सोएणं, एवं नाणी चरणहीणो॥१॥ इत्यगदसम्यक्त्वयोर्लेशेनोपमानोपमेयत्वहेतुभावना, प्रतिवासव्रतादीनां
पुनरुपमानोपमेयत्वहेत्वादिभावना च बुधैः स्वयं कार्येति ।। का वाह्यचिकित्सोपमया, भावामयजयश्रियामुपायमिह । मत्वा सम्यक्त्वादिक-मस्मिन् स्मेरादरा भवत ॥१॥
॥ इति तपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते. पञ्चमस्तरङ्गः॥
नम्
Join Education
For Private & Personal Use Only
M
ainelibrary.org

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486