Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 452
________________ उपदेशर तरंग२ मुनिसुन्दर मूर्छासंज्ञानुभावेन, तेऽपि त्रिचतुरिन्द्रियाः। सेवन्ते जन्तवो जन्तून् , मलमृतकलाभवान् ॥ २॥ इति वचनान्मैथुनासू०वि० भिलाषरूपोऽपि कामस्त्रिचतुरिन्द्रियेषु। असंज्ञिपञ्चेन्द्रियाणां पुनर्जलचरस्थलचरखेचरादिभेदानां तिरश्चां नरामराणां वेदो॥२१५॥ || दयादिना कामः प्रागुक्तस्वरूपः स्पष्ट एवेति सुष्टूक्तं सर्वे कामं जानन्तीति ।। __ 'अत्थं ति' तुरीयपादेऽल्पाल्पेति वचनात् पूर्वोक्तेभ्योऽल्पे जीवा अर्थ जानन्ति, अर्थार्थ प्रयतन्ते इत्यर्थः । तत्र केचनैकेन्द्रिया अप्यर्थमूढा लक्ष्यन्ते । तथाचोक्तम्-“लोभे विल्लपलासा, खिवन्ति मूले निहाणुवरि" ति । विकलेन्द्रिया अप्यर्थलुब्धा भ्राम्यन्ति । तद्यथा-कीटकादयो धान्यादिसंग्रहं कुर्वन्ति, सरघादयो मधुच्छत्रादीन् रचयन्ति, तल्लुब्धाश्च तगाहकान् दशन्ति, अनश्यन्त्योऽनौ भस्मीभवन्ति च । पञ्चेन्द्रियतिर्यक्षु च सर्पा निधानान्यधिष्ठाय तिष्ठन्ति, तल्लातॄन् दशन्ति । खञ्जरीटा निधी दृष्टे नृत्यन्ति, गोधेरकशिवादयः शब्दायन्ते च । उन्दुरादयोऽपि निधानादिषु लुभ्यन्ति, तदधिष्ठितनिधानाद्यपहारे हृदयसंस्फोटादिना म्रियन्ते च । श्रूयते च श्रीकुमारपालनृपेणोन्दुराधिष्ठितनिधानग्रहणे तस्योन्दुरस्य मृतिं दृष्ट्वा खेदात् तन्नाम्ना 'उन्दुरवसति' रिति प्रथितं जिनचैत्यं कारितम् , उन्दिरानामग्रामस्थापनादि चेति । देवेषु बहवोऽपि व्यन्तरादयो निधानान्यधितिष्ठन्ति, किञ्चिद्गृहाद्यपि । मनुष्येषु त्वर्थलोभः स्फूट एवेति । एते च सर्वेऽर्थाभिलाषिणः पूर्वोक्तकामाभिलाषिभ्यः स्वल्पे एवेति । का 'कम्मं ति' अर्थाभिलाषिभ्योऽप्यल्पे कर्म कृषिवाणिज्यादि गीतनृत्तयुद्धादि च जानन्ति । तत्र तिर्यक्षु ऊर्णनाभेषु पुटविज्ञानं जालरचनादि च, सरघासु मधुच्छत्रकौशलं, पिपीलिकादिषु वल्मीकचयनं, भ्रमर्यादिषु गृहरचनादि । पञ्चेन्द्रि -000000000000000000000000 EESOGGESCOD 1000000 1 २१५॥ Join Education For Private Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486