Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मुनिसुन्दर सू० वि०
उपदेश तरंग ३
॥२०७॥
000000000000000000001
नीरुक् कृतः, परमात्रफलनियम ग्राहितो नृपः । उक्तश्च-यदा पुनराम्रफलं भोक्ष्यसे तदैव व्याधिः पुनरुन्मीलिष्यति, असाध्यश्च भावीति । ततः सुबहुषु वर्षेष्वतिक्रान्तेषु स नृपोऽन्यदा ग्रीष्मे वनमालिकेन ढौकितानि सुपक्कानि प्राणतर्पक
परिमलानि सुरूपाणि सहकारफलानि दृष्ट्वा तरलितरसज्ञस्तानि रसितुं मनोऽकार्षीत् । तज्ज्ञात्वा मन्त्रिणा बहुधा निषिजाद्धोऽपि स नृपतिः इयत्सु वर्षेषु न कदापि स्फुटीभूतः स व्याधिस्तन्नूनं क्षीणः, अपि च एकमात्रफलं भक्षयामि, एकेना
नेन न कोऽप्यवगुणो भावीति वदन्नेक सहकारफलमास्वादितवान् । ततः सद्यः समुन्मीलितपूर्वव्याधिना बहुप्रतीकाररप्यसाध्यत्वं प्राप्तेन पीडितः प्राणान् राज्यं चाहारयदिति । अत्रतावद्राज्यसमं स्वर्गादिसुखम् , एकाम्रफलसमं पुनरैहिकं विषयादिसुखं सर्वोत्तरमिति दृष्टान्तदाान्तिकयोजनादि सुगममित्युपेक्ष्यते। तथा 'बिंदुहेउमुदहिं ति' तथा चागमः-जहा|
कुसग्गे उदयं, समुदेण समं मिणे । एवं माणुस्सगा कामा, देवकामाण अंतिए ॥१॥एतद्भावनाऽपि सुगमैवेति । 'कागिलाणिकए सहस्सं ति' कश्चिद्धनार्थी धनार्जनार्थ देशान्तराणि भ्राम्यन् सुवर्णसहस्रमुपार्जयत् । ततस्तद् गृहीत्वा सुसार्थन
गृहं प्रति चलन् क्वचिद्रामा बहिर्भोजनार्थ स्थितः । तेन च पथि भोजनार्थ पदे पदे विलोक्यमानत्वादू रूपकं भइतवा | काकिण्यः कृताः सन्ति । रूपकस्याशीतितमो भागः काकिणीति प्रसिद्धिः, क्वचित्तु विंशत्या वराटकैः काकिणीत्युक्तम् ।। एवंविधैका काकिणी तेन तत्र क्वापि पातिता । भोजनानन्तरं सार्थेन सह चलितःस कियत्यपि पथ्यतिक्रान्ते तां काकिणी स्मृत्वा बहुभिर्वारितोऽपि तच्छोधनार्थ चलितः। तत्र ग्रामे भोजनस्थाने तां शोधयन्नप्यलब्धपूर्वी उत्सूरे एकाकी पुनश्च
இது ஒரு இருவரும்
SU॥२०७
भा
For Private
Personel Use Only
T
ww.jainelibrary.org

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486