Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 441
________________ ॥ अथ षष्ठस्तरङ्गः॥ तहविहकम्मवसा इह,जीवाणं परिणईओ विविहाओ। धम्मे नच्चा कम्मारि-जयसिरिए समुज्जमह ॥१॥ मोहवसाण जिआणं, जं दुलहो सुद्धधम्मपरिणामो। लर्बु जिणधम्मं पि हु, कुग्गहनडिआ वहु जेण ॥३॥ (पमायनडिआ बहू जेण) इति वा पाठः। यतः-अणु १ पडिसोअं२ अंते ३, मज्झे ४ जह सवओचरा ५ मीणा। इअ सुअधम्मे पंचह, चरन्ति मुनिसावया जीवा ॥१॥ व्याख्या-'अणुपडिसोअंति' अनुप्रतिभ्यां श्रोतःपदयोजनादनुश्रोतः प्रतिश्रोतश्च । ततश्च नद्यादिषु केचिन्मीना अनुश्रोतः-श्रोतोऽनुकूलं चरन्ति । चरन्तीतिक्रियापदस्योत्तरार्द्धस्थस्यात्रापि यथायोगमध्याहारः । तथा केचित्तत्रैव प्रति श्रोतः-श्रोतःप्रतिकूलं चरन्ति । अन्ये पुनः श्रोतःपदत्यात्रापि योजनात् श्रोतसोऽन्तेऽन्तस्था इत्यर्थश्चरन्ति । अपरे 6 पुनः श्रोतसो मध्ये इति मध्यस्थाः सन्तश्चरन्ति । इतरे पुनः सर्वतश्चरा इत्येवं पञ्चधा यथा मीना भवन्ति । तथा च | श्रीस्थानाङ्गे पञ्चस्थानकाधिकारे-"गच्छा पंचविहा पन्नत्ता, तंजहा-अणुसोअचारी १, पडिसोअचारी २, अंतचारी ३,! मज्झचारी ४, सब्बओचारी ५" इति। 'इअ त्ति इत्येवंप्रकारेण पञ्चधा श्रुतधर्मे-सर्वज्ञप्रणीतपरमागमरूपे मुनयः श्रावकाचा JI JainEducationa tha For Private Personal use only da.jainelibrary.org

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486