Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
000000000000000@@
॥ अथ प्रकीर्णकोपदेशनानि तुर्येऽशे प्रथमस्तरङ्गः ॥ जयसिरिमंगलनिलयं, जलहिमविग्घाण सयलसुक्खाणं ।
सेवह जिणिंदभणिअं, धम्मं सुद्धेण भावेण ॥ १॥ यतः- कप्पतरुभवमकम्मा, निहिरयणाईहिं चकिहरिमाई।
मणवंछिअं सुरा जं, भुंजंति सुहं तयं धम्मा ॥१॥ अकम्मत्ति-अकर्मभूमिजा मनुष्या देवकुरूत्तरकुर्वादित्रिंशत्क्षेत्रलब्धजन्मानः, उपलक्षणात् षट्पञ्चापदन्तरद्वीपमनुष्याश्च यत्कल्पतरुभवं सुखं भुञ्जते । तथाहि-अन्तरद्वीपेषु तावन्मनुष्याः सर्वे वज्रऋषभनाराचसंहननाः समचतुरस्रसंस्थानाश्च । तत्र नरा अनुलोमवायुवेगाः सुप्रतिष्ठितकूर्मचारुचरणाः सुकुमारश्लक्ष्णप्रविरलरोमकुरुविन्दवृत्तजङ्घायुगला निगूढसुबद्धसन्धिजानुप्रदेशाः करिकरसमवृत्तोरवः कण्ठीरवसदृशकटिप्रदेशाः शक्रायुधसममध्यभागाः प्रदक्षिणावर्तनाभिमण्डलाः श्रीवत्सलाञ्छितविशालवक्षःस्थलाः पुरपरिघानुकारिदीर्घबाहवः सुश्लिष्टमणिबन्धा रक्तोत्पलपत्रानुकारिशोणिमपादतलाः चतुरङ्गुलप्रमाणसमवृत्तकम्बुग्रीवाः शारदशशाङ्कसोमवदनाः छत्राकारशिरसोऽस्फुटितश्लक्ष्णमूर्द्धजाः कमण्डलुकलशयूपस्तूपवापीध्वजपताकासौवस्तिकयवमत्स्यमकररथवरकूर्मस्थालांशुकाष्टापदाङ्कशसुप्रतिष्ठकमयूरश्रीदामाभिषेकतोरणमेदिनीजलधिवरभवनादर्शपर्वतगजवृषभसिंहचामररूपप्रशस्तोत्तमद्वात्रिंशल्लक्षणधराः । स्त्रियोऽपि सुजातसर्वाङ्गसुन्दर्यः समस्तमहि
000000000000000000000
Jain Education inte
For Private & Personel Use Only
CHOTainelibrary.org

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486