Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
DODGGGGGGGGO OG
॥ अथ पञ्चमस्तरङ्गः॥ जयसिरिसुहमिच्छंता, मुत्तु पमायं समुजमह धम्मे। उत्तमकुलाइलाभे वि हुजं धम्मे मई दुलहा ॥१॥
यतः-उच्चा नीआ चउहा, हुंति जिआ उच्चनीअछंदेहिं।
___ कुमर १ दहवयण २ बलमिग ३ तंदुलमच्छो ४ अ दिटुंता ॥ २॥ व्याख्या-उच्चा नीचाश्चेति द्विधा जीवाः, उच्चनीचच्छन्दाभ्यां प्रत्येक द्विधेति चतुर्धा भवन्तीत्युक्तिघटना । तत्र उच्चो -नवनवधर्मकृत्यैकपरत्वेन च्छन्दोऽभिप्रायो येषां ते उच्चच्छन्दाः। नीचः-पापप्रवृत्तिपरत्वेन च्छन्दो येषां ते नीचच्छन्दाः।। 'कुमर त्ति' कुमारपालनृपः, 'दहवयणत्ति' दशवदनो रावणः, 'बलमिगत्ति' बलभद्रमुनिसङ्गतो मृगः, योऽभिगृहीतग्रामहानगरप्रवेशस्य बलभद्रमहर्वनस्थस्य रथकारेण दारुग्रहणार्थमागतेन दीयमानं दानं वीक्ष्यानुमोदनां चक्रे; ब्रह्मलोकं च
प्राप्तवान् । तदुक्तम्-रामो तवष्पभावा, सुपत्तदाणाओ झत्ति रहकारो । अणुमोअणाइ हरिणो, संपत्ता बंभलोगंमि॥१॥ जातन्दुलमत्स्यः पुनर्यो महामत्स्यस्य चक्षुःपक्ष्मणि तन्दुलप्रमाणोऽन्तर्मुहूर्तायुजर्जायते, तथाविधदारुणपरिणामेन चान्तर्मुहुर्तेन तागायुर्बद्धा सप्तमनरकं गच्छतीति । ततश्च केचिज्जीवा उच्चा उत्तमजातिकुलविभवैश्वर्यादिमत्त्वेन उच्चच्छन्दाश्च नवनवधर्मकृत्यप्रवृत्तिपरमनोरथत्वेन यथा श्रीकुमारपालनृपः। केचित् पुनरुच्चाः प्रागुक्तहेतोनीचच्छन्दाश्च नवनवपापप्रवृत्तिम
3000000000000009OOOOOOOGE
Join Education in
For Private & Personal Use Only
Niainelibrary.org

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486