Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मुनिसुन्दर सू० वि०
॥२०८॥
99000000000000000000006
॥ अथ चतुर्थस्तरङ्गः ॥
उपदेशर०
तरंग ४ उत्तमकुलाइउदयं, इह लडं उज्जमह तहा धम्मे। दुरिआरिजयसिरीए, परत्थ वि हु लहह जह उदयं ॥१॥jol यतः-उदिओदिअ १ अथमिओदिअ २ उदिअत्थमिअ ३ अत्थमिअत्थमिआ ४।
___ भरह १ हरि २ बंभदत्ता ३, कालसोगरिअ ४ दिटुंता ॥ २ ॥ व्याख्या-चतुर्विधाः पुरुषाभवन्ति । तथाहि-उदितोदिताः१ अस्तमितोदिताः२ उदितास्तमिताः ३ अस्तमिताऽस्तमिता ४श्चेति । तत्रोदिता इहभवे उत्तमकुल जातिरूपलक्ष्मी सुखसन्तानैश्वर्यादिभृत्तया, निश्छद्मश्रीजिनप्रणीतसम्यग्दानादिधर्माराधनतश्च परभवेऽपि महेन्द्रादिसुखसम्पदं लप्स्यन्ते इति परत्राप्युदिता ये ते उदितोदिताः, श्रीभरतचक्रवर्तिश्रीअभयकुमारमन्त्र्यादिवत् । यद्वा द्रव्यत उदिताः पूर्वोक्तकुलैश्वर्यादिभृत्तया, भावतः पुनरुदिताः सम्यग्धर्माराधनवत्तया ये ते उदितोदिताः, एवमग्रेऽपि १ । तथा ये इहभवे कुलजात्यादिहीनत्वेन चास्तमिताः, सम्यग्धर्मोद्यतत्वादिना पुनः परलोके 6 इन्द्रादिपदवी प्राप्स्यन्तीत्युदितास्ते अस्तमितोदिताः, यथा हरिकेशवलादयः २। एतद्विपरीता उदितास्तमिता, यथा ब्रह्मदत्तचत्र्यादयः ३ । उभयथोदयरहिताः पुनरस्तमितास्तमिताः, यथा कालसौकरिकादयः ।।
॥२०८॥ ॥ इति तपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे मध्याधिकारे तृतीयेऽशे चतुर्थस्तरङ्गः॥
Wஇபாந்ருருருருருருதுரு
Jain Education Intematonal
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486