Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सू० वि०
॥२०६॥
000000000000000000000000
न तथा प्राग्जीवाः, "जह चकवट्टिसाहू?" इति चक्रिसाधुना श्रीगौतमेनानन्दकामदेवादिभिः कूरगडुकादिभिः श्रीपरित्या-10 उपदेशर गश्रुतज्ञानस्वश्राद्धक्रियाक्षमादीनां स्वसुकृतव्यपगमभिया गर्वाकरणात् । प्राग्भवेषु श्रीपार्श्वजीवेन श्रीवीरजीवेन गजसुकु- शतरंग २ मारादिभिश्च प्राणान्तेऽपि कोपाकरणाच्चेत्यौपचारिकं कृपणत्वमेषु । तथा कलिकालजीवा इष्टवियोगजरादिषु, आदिशब्दान्महारोगारिपराभवबन्धादिषु व्यसनेष्वपि पापकरणादभीरुत्वात्साहसिकाः, न तु पूर्वजीवाः, ते हि स्वल्पमपि स्वगतं परगतं वा भयहेतुं पराभवं मरणजीर्णतादिदोषं वा दृष्ट्वा राज्यादि परित्यज्य प्राब्रजन् । परिपहादिकष्टानि च सहित्या 'सिवमयल०' इत्यादिविशेषणविशिष्टं निर्भयं पदं जग्मुः, तथाहि-करकण्डादयो वृषादिगतामपि जरादिदुःखावस्था ॥ दृष्ट्वा विभ्युः, समुद्रपालो महेभ्यकुमारो वध्यमण्डनं चौरं दृष्ट्वा भीतः प्रात्राजीत् , नमिर्चर, महानिर्ग्रन्थश्चक्षुर्व्यथां वैताव्यगिरिस्वामीन्द्रवैश्रमणसहस्रार्जुनादयो रावणात् सकृदप्यभिभवं दृष्ट्वा प्राव्रजन् , सगरः पुत्रवियोगे, बलदेवश्च भ्रातृवियोगे विबुध्यन्ते स्म इति विपरीतलक्षणया ते कातराः। कलिजीवास्तु साहसिकाः । एवं सेवकवात्सल्यादयो दोषा अपि विपरीतलक्षणया गुणतया प्ररूपिताः । एतै रुद्धाश्च मोक्षं न यान्ति । तथा मोहनृपोऽपि उक्तगुणान् मुक्तौ यातो रुणद्धि, न तु तद्विपरीतान् प्राग्जीवानरुणदिति विपरीतलक्षणाश्रयणात् सर्व समञ्जसमित्यादि ।
रागाधरीनित्यवगत्य मुक्ति-सुखोपलम्भप्रतिबन्धहेतून् ।
जयश्रियैषां भवदुःखभीताः, शिवाप्त्युपायेषु बुधा ! यतध्वम् ॥ १॥ माइति तपागच्छेशश्रीमुनिसुन्दरसूरि विरचिते श्रीउपदेशरत्नाकरे तृतीयेऽशे लाक्षणिकगम्भीरतत्त्वोपदेशनामा द्वितीयस्तरङ्गः।।
JainEducation
For Private Personal use only
ainelibrary.org

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486