Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
भावश्रेष्ठिपत्नीवच्च । द्वेषात्यागे तूदायिनृपमारककमठादयो दृष्टान्ता ज्ञेयाः। साम्प्रतिकास्तु जीवास्तादृक्षा अनुभवसिद्धा इति न निदर्शनमर्हन्ति, एवमग्रतोऽपि । तथा मिथ्यात्वादिषु मनसोऽचलचित्तत्वादचलचित्ताः, यथा हि श्रीगौतमगणभृद्, आनन्दादयो दश श्राद्धाः सुदर्शनश्रेष्ठिशुकभट्टारकेन्द्रनागप्रदेशिनृपाघभटादिपञ्चशतपरिव्राजकादयः, कलावपि कृतयुगांशविवक्षया गोविन्दवाचकहरिभद्रद्विजसिद्धसेनधनपालादयश्च मिथ्यात्वे लीनचित्ता अपि स्वल्पेनापि वेदार्थकथनोपदेशादियत्नेन मिथ्यात्वपरित्यागेनार्हतधर्मप्रतिपत्त्या चलचित्ताः; न तथाऽऽधुनिका अनुभवसिद्धाः, स्वकदाग्रहस्य गीतार्थागमवचनादिभिरपरित्यागात् , श्रीवीरगीरवगणकजमालिगोष्ठामाहिलादिसप्तनिवबोटिकादिवत् । एवमादिशब्दसूचितेषु विषयादिष्वप्यचलचित्तता भावनीया। तथा स्वर्गादिषु स्वर्गापवर्गचक्र्यादिऋद्धिषु सन्तोषान्निर्लोभाः कलिकालजीवाः, यथा हि अवन्तिसुकुमालो द्वात्रिंशत्पत्यादिभोगान् लब्धानपि त्यक्त्वा सौधर्मकल्पस्थनलिनीगुल्मविमानसुखलो
भात् प्रव्रज्य शृगालीभक्षणादि कष्टं सेहे, श्रीशालिभद्रधन्यश्रीश्रेणिकसुतनन्दिषेणमेघकुमारादयो नाशिक्यपुरवासिसुHoन्दरीनन्दादयश्च राज्यादिसमृद्धिं तत्यजुश्च, तथा नाधुनिका, यतस्ते " तार्ण जीर्ण कुटीरं० " इत्येवंविधेष्वपि भोगेषु॥
सांशयिकेष्वपि सन्तुष्टा एव, न च जरस्यपि ब्रह्मव्रताद्यपि प्रतिपद्यन्ते, नापि प्रव्रज्यामपि, गृहीतामपि स्वर्गसुखादिष्वनीहा न तां सम्यक् परिपालयन्ति, प्रमादसुखाणुमपि न त्यजन्ति, पार्श्वस्थादिविहारेण जनुर्गमयन्ति, तादृशानामेव बहूनामुपलम्भादिति निर्लोभा इति । तथा गर्वादिषु कारणेषु समुत्पन्नेषु निजसुकृतत्यागादकृपणा उदाराः । स्वल्पेऽपि कृते दानादिसुकृते गर्वादिना तन्निर्गमयन्तः, क्रोधादिना च करटोत्करटादिवद् घोरतपांस्यपि, कदाग्रहादिना सुसढबच्च,
orrearrarma
69999090099999000000
HIRIDHAR
A TARRARSA
Jain Education
For Private & Personel Use Only
Alainelibrary.org

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486