Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 431
________________ ॥ अथ द्वितीयस्तरङ्गः॥ | सवारिजयसिरीए, जीवा सुहमेव निच्चमिच्छन्ति । तदुवायं पुण भयवं, गोयमपुट्ठो भणइ एवं॥ १॥ सुक्खं मुक्खे सो पुण, अणाइनयरस्स चायओ तं च । देइ पहू गुणचाया, सो दुलहो दूसमे जम्हा॥२॥ । व्याख्या-सौख्यं तात्त्विकं मोक्षे, स च मोक्षोभरतैरावतक्षेत्रेषु सुषमदुष्षमायां तृतीयारकस्यान्ते दुष्पमसुषमायां चाभूत् , दुष्पमापरिणतौ च न ; कोऽत्र हेतुः इति गौतमेन पृष्टे भगवान् वर्धमानस्वामी प्राह-सच मोक्षोऽनादिनगरस्य जीवानाम-10 नादिवासस्थानत्वात् संसाररूपस्य त्यागतो भवति । तं च संसारनगरस्य त्यागम् , अर्थात्तस्यैव संसारनगरस्य प्रभुः स्वामी || |मोहनामा गुणत्यागाद्ददाति । अन्योऽपि प्रभुर्निर्गुणान् स्वपुरत्यागं कुर्वतोऽनुमन्यते, नतु महर्द्धिकत्वादिगुणैः सद्गुणान् , तथा मोहोऽपि । संसारस्य पुरत्वं मोहस्य पुनः प्रभुत्वं स्वधिया शास्त्रान्तरेभ्योऽवसेयं व्यावर्णनीयं च । स च गुणत्यागो दुष्षमायां पञ्चमारके दुर्लभस्तस्मात्तत्र जातजन्मनां जन्मिनां न मोक्षः । जम्हेति पुरस्त्यगाथायां सम्बध्यते।। | [यस्मात्कलिकालजीवाः, लोकप्रसिद्ध्या दुष्षमायाः कलिकालनामकत्वादेवन्यासः, गुणवन्त एव भवन्तीत्यत्राभद्रमुखे भद्रमुख इति लक्षणाया विन्यासः] तथैवाहमन्ने कलिकालजिआ, सेवयजणवच्छला अचलचित्ता। निल्लोहा य अकिविणा, साहसिया नेरिसा पुविं॥३ 000000000000000 उ० ३५ Jain Education । For Private & Personel Use Only M.jainelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486