Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
OOOOOOOOOாருருருருமுருக
क्लेशव्यथाकरणपूर्व ग्रहणादिना व्यवसायाधुपद्रवपातन्त्रव्यादिना चानुभवसिद्धमेव । तथा चोक्तम्-दायादाः स्पृहयन्ति तस्करगणा मुष्णन्ति भूमिभुजो, गृहन्ति च्छलमाकलव्य हुतभुग भस्मीकरोति क्षणात् । अम्भः प्लावयति क्षितौ विनिहितं यक्षा हरन्ते हठाद्, दुवृत्तास्तनया नयन्ति निधनं धिग बह्वधीनं धनम् ॥२॥ कृत्वा क्षयं स्नेहदशा गुणानां, प्रदीपलेखेव पलायते श्रीः। अवश्यमेकं ह्यवशिष्यते तद, मालिन्यमस्मिन् जनितं तया यत् ॥ २ ॥ अध्यात्मकल्पद्रुमेऽपि-1 यानि द्विषामप्युपकारकाणि, सर्पोन्दुरादिष्वपि यैर्गतिश्च । शक्या न चापन्मरणामयाद्या, हन्तुं धनेष्वेषु क एव | मोहः॥३॥ क्षेत्रवास्तुधनधान्यगवाश्चै-मलितैः सनिधिभिस्तनुभाजाम् । क्लेशपापनरकाभ्यधिकः स्यात, को गुणो15 यदि न धर्मनियोगः१॥४॥ इत्यादिविस्तरोऽध्यात्मकल्पद्रुमाज्ज्ञेयः। चक्रिवासुदेवादीनामपि मरणे तंन्निधिरत्नादीनां भूम्याकाशगमनादिना परकीयभवनादिना च विनश्वरत्वं प्रतीतमेव । जीवितयौवनादीनामपि विनश्वरत्वं प्रसिद्धमेव । तदुक्तम्-श्वास एष चपलः क्षणमध्ये, यो गतागतशतानि विधत्ते । जीविते तनुमतां तदधीने, कः सुधीश्चरति धर्मविल. म्बम् ? ॥१॥ चर्मवर्म किल यस्य न भेद्यं, यस्य वज्रमयमस्थि च तौ चेत् । स्थायिनाविह न कर्णदधीची, तन्न धर्ममवधीरय धीर ! ॥१॥ शरदभ्रसमाः श्रियोऽखिला-स्तटिनीपूरसमं च जीवितम् । नटपेटकवत् कुटुम्बकं, ननु किं मुह्यसि धर्मकर्मसु ? ॥२॥ इत्यादि । इति देहजीवितयौवनादिस्वरूपमवगत्य धर्मयत्न एव कार्यः। यतः-'न उ जीवो त्ति कान तु जीवो विनश्यति। स हि परिणामी साक्षाद्भोक्ता कर्ता देवनारकादिगतिपर्यायसंसर्ता सकलकर्मक्षयाच्च शाश्वतसौख्यं ||
मोक्षं गमी । यतः 'चैतन्यस्वरूपः परिणामी कर्ता साक्षाद्भोक्ता स्वदेहपरिमाणः प्रतिक्षेत्र भिन्नः पौद्गलिकाऽदृष्टवाँश्चायमिति
10000000000000000000000
Jain Education Interdlonila
For Private & Personal Use Only
M
ainelibrary.org

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486