Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 428
________________ ॥ २०३ ॥ 66 मुनिसुन्दर काष्ठान्युत्किरन्ति, उपदेहिकादयो वल्मीकादीनि विदधति, कोलिकादयः कोलिकपुटादीनि विदधते, भृङ्गादयो लयसू० वि० ॐ नानि सृजन्ति, भ्रमरीमधुमक्षिकादयो मृगृहमधुजालादीनि निर्मान्ति, मूषकादयो बिलानि द्रव्यसङ्ग्रहादि च, सुगृह्याॐ दयस्तादृक्प्रयत्नविज्ञानसाध्याश्चर्यकृगृहादीनि, भूपादयो विषमगिरिदुर्गविषमप्राकारवासादीनि शयनावसरे च गजाश्व| शृङ्खलावद्धपत्त्यादिवृत्तीर्विधाय लोहकाष्ठपञ्जरादिषु शेरते । सामान्या अपि स्वस्वानुमानेन सकपाटसंपुटगृहलोहकङ्कटॐ विचित्रायुधसंग्रहादीन् विचित्रोपायान् विविधनाशशरणस्थानादीनि च नानाविधजटिकामूलिकारक्षाकाण्डकमन्त्रयन्त्रॐ तन्त्राभ्यासभूतादिसेवा देवताराधनौषधरसायनादिसेवाश्चन्द्रगुप्तादिवद्विषजारणाद्यभ्यासांश्च विचित्रा नराः कुर्वते । देवा 6 अपि शक्रादिभीत्या तमस्कायप्रवेशादि च । एवं रक्ष्यमाणमपि शरीरमायुः समाया अज्झवसाण १ निमित्ते २, आहारे ३ वेयणा ४ पराघाए ५ । फासे ६ आणापाणू ७, सत्तविहं झिज्झर आउं ॥ १ ॥" इत्युपधातैर्वा विनश्यत्येव, | अतस्तत्परिहारेण धर्मकर्मस्वेव नियोजनीयं तत् । तथा चाध्यात्मकल्पद्रुमेऽध्यगीष्महि - देहे विमुह्य कुरुषे किमघं न वेत्सि १, देहस्थ एव भजसे भवदुःखजालम् । लोहाश्रितो हि सहते घनघातमग्नि-बाधा न तेऽस्य च नभस्वदनाश्रयत्वे ॥१॥ | दुष्टः कर्मविपाकभूपतिवशः कायाह्वयः कर्मकृद्, बद्धा कर्मगणैर्हपीकचपकैः पीतप्रमादासवम् । कृत्वा नारकचारकापदुचितं त्वां प्राप्य चाशु च्छलं, गन्तेति स्वहिताय संयमभरं तं वाहयाल्पं ददत् ॥ २ ॥ यतः शुचीन्यप्यशुचीभवन्ति, कृम्या - कुलात् काकशुनादिभक्ष्यात् । द्राग्भाविनो भस्मतया ततोऽङ्गाद्, मांसादिपिण्डात्स्वहितं गृहाण ॥ ३ ॥ इत्यादि सारसूक्तविस्तरस्तस्माज्ज्ञेयः । धनादिनवविधपरिग्रहस्यापि विनश्वरत्वं जलानलाद्युपद्रवबन्दिचौर गोत्रिनियोगिखलनृपदेवतादिभिः Jain Education Inter For Private & Personal Use Only 00000 उपदेशर० तरंग १ ॥ २०३ ॥ ainelibrary.org

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486