Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मुनिसुन्दर सू० वि०
॥ २०५ ॥
Jain Education In
900000
एतगाथाव्याख्यारूपं गाथाद्वयं यथा
| रागाई सु अविहडणा, मिच्छत्ताइसु मणस्स अचलत्ता । सग्गाइसु संतोसा, गवाइसु नियसुकयचाया ॥ ४ ॥ इडविओगजराइसु, वसणेसु वि पावओ अभीरुत्ता । पुवजिआ विवरीआ, गया सिवं भवसुखं चइउं ॥ ५॥
एतासामक्षरार्थः स्पष्टः । भावना त्येवम् - कलिकालजीवा यथा मोक्षप्रतिबन्धकभवनास हेतु कगुणपञ्चकात्मकास्तथा न पूर्व दुष्पमसुषमादिकालजीवाः । ते चैवम् - सेवकजनवत्सलाः १ अचलचित्ताः २ निर्लोभाः ३ अकृपणाः ४ साहसिका ५ श्चेति आद्यगाथोक्ताः । क्रमादेतेषां हेतुरूपत्वेन स्वरूपं निरूप्यते - रागादिषु जीवस्य प्रभोरनादिकाल सेवकेष्वविघटनात् यथा हि पूर्वजीवाः श्रीनेमिश्रीपार्श्वनाथभरत चक्रिभरत ९८ भ्रातृबाहुबलिश्रीरामभ्रातृभरतशिवकुमार पृ थ्वीचन्द्रथावच्चापुत्र श्रीजम्बूस्वामिप्रभृतयो विशेषकारणाभावेऽप्यनादिसेवकेष्वपि रागादिषु विघटनतश्च भवान्तरेषु शिवसुखं भेजुरिति न तथा कलिकालजीवाः । 'तार्ण जीर्ण कुटीरं वृषनकुलकुलैः सङ्कुलं धान्यहीनं, काली काणी कुरूपा कटुरटनपरा गेहिनी स्नेहहीना । खण्डी हण्डी त्रिदण्डी श्रुतिविकलखरी द्वारि कोकूयमाना, जीवानां सम्पदेपा रमयति हृदयं ही ! महामोहचेष्टा ॥ ११ ॥ इत्यादिसामग्र्यामपि वपुर्धनसामर्थ्याद्ययोगेऽपि बहुगुरूपदेशादिश्रवणेऽपि प्रायो रागद्वेषाद्यपरित्यागात् । अत्र रागात्यागे श्रीगौतमनियमितप्रिया शिरोत्रणमध्ये कीटकीभूतश्रेष्ठिश्वेताङ्गुल्यादिषट्पुरुषीराज्ञीपर्याणितहयीभूतनृपपत्नीद्वय सौधतलोपर्याकर्षणजातसर्वाङ्गत्रणमन्त्रिपलीद्वय स्तनोपरि न्यस्त हस्तकाणी भूतमूर्खादिदृष्टान्ता | ज्ञेयाः । स्त्रियश्च रागवशाद्दास्यमपि पत्युः कुर्वते, अग्नावपि प्रविशन्ति, नरसुन्दरराजतद्राज्ञीवत् ( राज्ञीवत् ), म्रियन्तेऽपि
For Private & Personal Use Only
505
to उपदेश तरंग
॥२०
Hainelibrary.org

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486