Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
SE
मुनिसुन्दर सू० वि०
॥२०॥
100000000000000000000
छेओ । दुण्हं पि समाओगे, रूवो च्छेअत्तणमुवेइ ॥२॥ एतच्चागमेषु बहु विस्तारितमस्माभिरपि प्रकरणान्तरे, तेन उपदेशर तदर्थभिस्तेभ्यो ज्ञेयमिति । एवं मोक्षसुखार्थिभिज्ञानादिष्वेव सर्वसारभूतेषूद्यतितव्यं निपुणैः।
तरंग १ | भयं मोहोत्ति-मोहः अज्ञानरूपः, स एव भयं, अज्ञानमूलत्वाद्भयस्य । अज्ञानादेव हि शलभा अग्नौ, मृगशूकसारिकादयश्च पाशे, मत्स्यादयश्च जाले पतन्ति । एतच्च बाह्यमेव भयं, सकृन्मारणहेतुत्वात् । आन्तरं तु भयं देवादितत्त्वाज्ञानरूपं मिथ्यात्वमेव, अनन्तमरणहेतुत्वात् । रागादिदुष्टाः कुदेवा हि मुक्त्यर्थमप्याराधिता रागादिवृद्धिदानेनानन्तमरणात्मकसंसारदुःखहेतवः, कुगुरवोऽप्येवम् । तदुक्तम्-सप्पे दिहे नासइ,लोओ न य को वि किं पि अक्खेइ । जो व(भ)यइ कुगुरुसप्पं, हा मूढा भणह तं दुटुं ॥ १॥ सप्पो इक्कं मरणं, कुगुरु अणंताई देइ मरणाई । तो वरि सप्पं गहिउं, मा कुगुरूसेवणं भई ॥२॥ धर्मोऽपि हिंसाद्यात्मकोऽधर्म एवानन्तमरणात्मकभवदुःखहेतुश्च, श्रीउत्तराध्ययनादिषु यज्ञकारिबो|त्कटीभूतविप्रवत् , कथाकोशे गन्दुकश्वापदीभूतविष्णुदत्तश्रेष्ठिवत्, चारुदत्तनिर्यामितसप्तशो यज्ञमध्यहतबोत्कटसुरवच्च, एतत्कथा नेमिचरित्रादिषु, वसुदेवहिण्डिप्रसिद्धभद्रकमहिषादिवद् वा । एवं देवादिस्वरूपाज्ञानरूपो मोहो भयम् । अथवा| मोहो पित्रादिप्वभिष्वङ्गरूपः, सोऽपि तद्विषयः । पित्रादयश्च भवहेतुत्वाद् भयमेव । तद्यथा-पिय १ माइ २ ऽवच्च ३-1
ID॥२०॥ भज्जा ४, सयणा ५ सहि ६ देह ७ नाइ ८ घणवग्गा १०॥गुरुदेवदिहिरागा १२ मोहट्ठाणाणि भयहेऊ ॥१॥एतद्गाथाप-15 दानि च पूर्व भयहेतुतरङ्गे व्याख्यातानि । अव्याख्यातानि तु व्याख्यायन्ते--सखायो मित्राणि, तन्मोहाद्ववोऽपि
1000000000000000000000
Jain Education
H
e a
For Private & Personel Use Only
w.jainelibrary.org

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486