Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मुनिसुन्दर सू० वि०
900000000000000000004
भयाद् विमोक्ष्यते ? । अभये भयशङ्किनः परे, यदयं त्वद्गुणभूतिमत्सरः॥१॥ एतत्परिज्ञानं भयव्यपगमश्च जिनवचना- उपदेशर० देव, यदुक्तम्-वित्रासयन्ति नियतं भवतो वचांसि, विश्वासयन्ति परवादिसुभाषितानि । दुःखं यथैव हि भवानवदत्तथा तरंग १ त-त्तत्सम्भवे च मतिमान् किमिहा(वा)भयः स्यात् ?॥१॥ धनपालपण्डितेनाप्युक्तम्-भमिओ कालमणंतं, भवंमि भीओ न
नाह! दुक्खाणं । संपइ तुमम्मि दिहे, जायं च भयं पलायं च ॥१॥ तस्मान्मोह एव भयमिति तत्परिहारेण निश्शङ्कतया का धर्म एव कार्यो, येन सकलभयनाशो निरातङ्कसुखावाप्तिश्चेति।। | कम्माणि अप्पणो त्ति-कर्माण्येव शुभाशुभरूपाण्यात्मनः आत्मीयानीत्यर्थः, भवान्तरेऽपि सह गमनादू १, असाधारणभोगत्वात् २, आत्मन्येव फलदानात् ३, परैरनपहार्यत्वाद् ६,आत्मवशत्वाच्च ५। न च देहधनस्वजनादीनि, तेषामुक्तहतुपञ्चविकलत्वात् । तत्र देहस्योक्तहेतुपञ्चविकलत्वं प्रसिद्धमेव, चितायामेव भस्मीभावात् , ततस्तदर्थ सचित्तमांसादिभक्षणादिपापकरणं मौग्ध्यविलसितमेव । तदुक्तम्-कृमयो भस्म विष्ठा वा, निष्ठा यस्येयमीदृशी । स कायः परपीडाभिः,
पोष्यतामिति को नयः॥१॥ क्षणभङ्गुरश्च देहः, तदुक्तम्-भङ्गरं देहमाश्रित्य, कः सुधीः पापमाचरेत् ? । एरण्डलातरुमाश्रित्य, कुञ्जरं न विरोधयेत् ॥ १॥ इति । बहुसाधारणश्चायम्।धनिकैर्जनकादिभिर्धनैः, शुनकाद्यैरपि यत् किले- का
व्यते । बहवोऽपि यस्य भोगिनो, ममता तत्र किमङ्गके तव ? ॥१॥ अस्य भावना लेशः यत्पुत्राद्यङ्गं मातापितृभ्रातृकलत्रस्वाम्यादिभिरस्मत्सम्भवमिदमस्मत्पालितमिदमस्मत्परिगृहीतमित्यादिधिया धनिकत्वं कुर्वाणाहयितुमिष्यते, यच्च ॥२०१॥ मांसलतादिगुणं दृष्ट्वा शुनकशृगालकाकवृकाहिसिंहादिभिर्वा सजीवं निर्जीव वा स्वपरिभोग्यत्वाद् भक्षयितुमिष्यते,
00000000000000000
Jain Education
SUA
For Private & Personel Use Only
witmejainelibrary.org

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486