Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 423
________________ दुःखानि सहन्ते भवे च पतन्ति, क्षीरकदम्बोपाध्यायपुत्रपर्वतक मैत्रीदाक्षिण्यादिना वसुनृपतिवद्, वालचन्द्रवचनाच्छ्रीरामचन्द्रविडवनाकार काजयपालादिवच्च । देहमोहान्मांसभक्षणादिपापानि, तत्फलानि च प्रतीतान्येव । ज्ञातेर्मोहात्तत्पक्षपाता दिना युद्धकलहधर्मविघ्नादिकराः सम्प्रत्यपि बहवः प्रतीता एव । धणवग्गत्ति-वर्गप्रयोगाद्धन १ धान्य २ क्षेत्र ३ वास्तु ४ रूप्य ५ सुवर्ण ६ कुप्य ७ द्विपद ८ चतुष्पद ९ रूपो नवधापि परिग्रहो ग्राह्यः । अत्र - तृप्तो न पुत्रैः सगरो, कुचिकर्णो न गोधनैः । न धान्यैस्तिलकः श्रेष्ठी, न नन्दः कनकोकरैः ॥ १ ॥ इत्यादयो दृष्टान्ताः । अथवा धनशब्देन परिग्रहोपलक्षणं, वर्गशब्देन नटबटुगायनचौरादीनां पेटकान्यन्यान्यसम्बद्ध समुदायरूपाणि गृह्यन्ते, स्वस्वपेटक मोहपक्षपातादिना युद्धादीनि पापानि प्रसिद्धान्येव । तथा विप्रपार्श्व| स्थादिस्वस्व गुरु पक्षपातादिना सुविहितप्रद्वेषादिगणभेदेन मिथो द्वेषादि च प्रसिद्धमेव । तथा कुदेवपक्षपातादिना सुदेवप्रा| सादप्रतिमाविध्वंसादीनि पाहूणादिकृतानि प्रसिद्धान्येव । स्वस्वाधर्माणां च मोहात्तत्पक्षपातादिना सद्धर्मकारिणां बाधादि मिथ्यात्विभिः क्रियत एव । एवं त्रयोऽपि दृष्टिरागभयम् । एवं द्वादश मोहस्थानानि उपलक्षणात् प्रतिभेदगणनाद् वाऽसङ्ख्यानि वा मोहस्थानानि भयहेतवः । अथवा 'मोहत्ति' मोहनीयं कर्म दर्शनत्रिकषोडशकपायनव नोकपायरूपमष्टाविंशतिविधं भवहेतुत्वाद् भयम् । तत्र मिथ्यात्वमिश्रयोर्भवहेतुत्वं प्रसिद्धम् । सम्यक्त्वमोहनीयस्यापि केवलज्ञानविघ्नकारित्वमस्त्येवेति । कषायनोक पायाश्च महावैरादिहेतुत्वाद् भवहेतव एवेति सुष्टकं मोहो भयमिति । तत्त्वपरिज्ञया जानन् प्रत्याख्यानपरिज्ञया च परिहरन् भवान्मुच्यत एव नान्यथेति । तदुक्तम्- भयमेव यदा न बुध्यते स कथं नाम Jain Educationonal For Private & Personal Use Only 50000065036666669636969964 w.jainelibrary.org

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486