Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 416
________________ मुनिसुन्दर सू० वि० धर्मे पुत्रार्थमजित जिनाजितबलाच कार्यजितसेन व्यवहारिपुत्रधर्मदत्तपितृविघ्नविनाशार्थ सप्ताहपौषधकारिश्रीविजय नृपसुलसाश्राविकादयश्च दृष्टान्ताः । एवं मिथ्यात्वमहारम्भाद्यपि भृशबहुमानैहिकफलाद्यर्थं कुर्वन् इहापि प्रायोऽनर्थान् परत्र च ॥ १९७ ॥ 6) सप्तमभेदादधिकनरकादिदुःखानि लभते । बहुतरसंसारो दुर्लभबोधिश्च प्रायः स्यात् । शान्त्याद्यर्थमनपराधपशुवध कारिने कनृपपिष्टकुर्कुटहन्तृयशोधरतक्षन्मातृसागरनृपादिवत् । एवं पुण्यपापयोस्तृतीय त्रिभेद्यां द्वितीयो मूलतश्चाष्टमो भेदः ८ ॥ एवं स्वकमेव कर्पूरभारं बहुमानादरयत्न भक्तिभिर्वहति, महालाभं च लभते । एवं पुण्यमपि निजभावेनैव महाबहुमानविधिद्रढिमप्रयत्नादरैः कुर्वन् विघ्नैः स्खलितोऽप्यन्तरालेऽविमुञ्चन् यती अनुत्तरविमानावधि श्राद्धश्च द्वादशकल्पावधि अभव्ययत्यपि नवममैवेयकावधि सुखसम्पदं पूर्वभेदेभ्योऽधिकां लभते, एक-द्वि-व्यादिभवैश्च सिध्यति; एवमल्पतरसंसारश्च स्यात्, इहापि श्रेयसां भाजनं च स्यात्, श्रीजिनेन्द्रप्रथमभिक्षादायकब हुलाद्युत्तमपुरुषश्रीवी रदशश्राव कजीर्णश्रेष्ठिप्रदेशि नृपमेघकुमाराभयकुमारादयश्च दृष्टान्ताः । एवं नास्तिकवाद्यागादिमहामिथ्यात्वं महारम्भादि पापं च कुर्वाणो महाप्रयलबहुमाॐ नहठादरादिभिः षष्ठ नरकावधिदुःखानि पूर्वभेदेभ्योऽधिकतराणि लभते, बहुसंसारगामी प्रायो मिथ्यादृक् च स्यात्ः अश्वग्रीवपुरोहित कोणिकनृपादयश्च दृष्टान्ताः, इहाप्यश्रेयोदुर्यशोविपदां भाजनं भवति । एवं पुण्यपापयोस्तृतीय त्रिभेद्यां तृतीयो मूलतश्च नवमो भेदः ९ ॥ Jain Education Int 300930 For Private & Personal Use Only 90000000036 उपदेशर० तरंग ११ ॥ १९७ ॥ अथ निधेर्वेष्ट्या भाटकेन वहनस्यासम्भवात् सम्भवेऽपि तृणकाष्ठचन्दनभारवहनसमत्वेन तद्भेदानुपातित्वात् स्वनिधिवहनरूप एक एव भेदो गुण्यते । ततश्च कश्चिदुद्यानादौ प्रादुर्भूतं स्वं निधिं स्वगृहे नेतुं महादरप्रयत्न बहुमानादिभि- ॐ ainelibrary.org

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486