Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
SSOREFACREEEE
कतमं नरकादिदुःखफलं लभते, यागादिकर्तृदत्तादिवत् । एवं द्वितीयत्रिभेद्यां तृतीयो मूलतश्च षष्ठो दर्शितः पुण्यपापयोर्भेदः ६॥
एवं घनसारत्रिभेद्यपि भावनीया । नवरं वेष्टया धनसारं वाह्यमानस्य वेष्टिचन्दनवहनादधिकबहुमानादि शैयम् ।। एवं पुण्यमपि यतिधर्मरूपं श्राद्धधर्मरूपं वा प्रमादबाहुल्यादिना रुच्यभावेन बलात्कारेण वा कार्यमाणस्तदू बहु मन्यमा-II नोऽपि बलात्कारेण करिणं द्विषन् परिणती प्राग्भवे नागदत्तमेतार्यादिजीववद् वैमानिकदेवसुखं लभते, दुष्पापयतिश्राद्वधर्मबोधिश्च भवति, पश्चादपि भावेनापि परिणती च भवनपत्यादिगतिं लभते, जयन्तमुन्यादिवत् । कश्चित्तु बहुविराध
नया तिर्यगादिगतिमपि लभते 'खंता न सकेमि' इत्यादिवादिक्षुल्लकमहिषवत् , अभ्यासवशात् परस्मात् कष्टाच्च भवा-|| Kान्तरे जातिस्मृत्यादिना बोधिं लभते च । एवं परानुवृत्त्यापि मिथ्यात्वं महारभ्भादिपापमपि तद् भृशबहुमानात् कुर्वन् षष्ठ-1
भेदादधिकनरकादि लभते,बहुसंसारो दुर्लभबोधिश्च स्यात् । नृपादेशवशमृगवधकृतसोमद्वितीयभीमक्षत्र(त्रिय)चेटककौणिकनृपयुद्धमृतबहुलक्षसख्यनरकोत्पन्नभटादिवत् । इति पुण्यपापयोस्तृतीयत्रिभेद्यां प्रथमो मूलतश्च सप्तमो भेदः७॥ __ अथ कश्चिद् भाटकेन कपूरकरण्डभारं वहति । स च परिमलादिना भाटकाशया च प्रीयमाणो वस्तु भृशमेव बहु मन्य-II मान एवं तद् बहुमानाद् यत्नेन च वहति, विशेषविघ्नादि विना न चान्तराले त्यजति; एवं कश्चित् परत्रापि हितावह-10 तया जानन् सबहुमान ऐहिकाथायापि धर्म यतीनां श्राद्धानां वा विधिना भृशादरेण च कुर्वन् ऐहिकमिष्टमर्थ पारत्रिक च भृशबहुमानश्रद्धादाढ्यादिना वैमानिकदेवसुखादि लभते, पुनबोंधि क्रमान्मुक्तिं चापि, यतिधर्मे धम्मिल्लादयः, श्राद्ध
Duratiữ các điểm
Jain Education in
For Private Personal Use Only
Linelibrary.org

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486