Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 409
________________ 2 000 मसंवेगवशात् प्रतिपन्नसम्यक्त्वत्रतादिश्राद्धधर्माणः प्रायः सावद्ययोगमिथ्यात्वादिपरित्यागेन न कदाचनापि सम्यक्त्वत्रतान्यतिचरन्ति, न च विशिष्य कर्ममलं चिन्वन्ति, साधवो वाऽङ्गीकृतसम्यग्ज्ञानदर्शनचारित्राः शुद्धशीलाङ्गधारिणस्ते चै कादशाङ्गयादिविविधप्रकारा इहापि जगत्पूज्या देवानामपि प्रशंसास्पदं भवन्ति, परिणतसर्वसाम्यसुधारससुहितात्मान 'इन्द्रोऽपि रङ्कवद् भाति, का कथा नृपकीटके ?' इत्यादिवचनाद् इन्द्रादीनपि कीटप्रायान् गणयन्तस्तस्मिन्नेव भवेऽनुत्तरसुरवरसुखं चानुभवन्ति । यदागमः-बालाभिरामेसु दुहावहेसु, न तं सुहं कामगुणेसु रायं !। विरत्तकामाण तवोहणाणं, जंभिक्खुणं सीलगुणे रयाणं ॥१॥ भवान्तरे च केचिन्महानन्दपदमेव, केचिदुत्तमसुरनरसुखानि धर्मकिर्मीरितानि भुक्त्वा | सप्ताष्टभवैः शिवसुखश्रियः समाश्रयन्तीति । ततो गजहंसादिवत् शुद्ध एव श्रीजिनधर्मे यतितव्यं शिवपदसुखाभिलाषिभिरिति रहस्योपदेश इति ॥ ६॥ दृष्टान्तषट्कमिति सम्यगवेत्य भव्याः !, पापं विहाय कलुषांश्च समग्रधर्मान् । धर्मे जिनेन्द्रगदिते शिवदे यतध्वं, मोक्षं लभध्वमखिलारिजयश्रिया च ॥१॥ ॥ इत्युपदेशरत्नाकरे तपा०श्रीमुनिसुन्दरसूरिविरचिते मध्याधिकारे द्वितीयेशे दशमस्तरङ्गः॥ 0000000000 5-9999- Jain Education Intel For Private & Personel Use Only linelibrary.org

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486