Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 412
________________ मुनिसुन्दर सू० वि० ॥१९५॥ @@@@99606 श्रीयुगादिजिनचरित्रोक्तावमदुःखितनिर्वाहार्थशिवार्चकश्राद्धादिवद्, आरम्भे कृषिकर्मारम्भकभव्यकुटुम्बादिवच्च । इति उपदेशर पुण्यपापयोर्द्वितीयो भेदः २॥ | तरंग ११ ___ अथ कश्चित्तृणकाष्ठभारं स्वकं वहति । स च तस्मिन्नपि नियन् यत्नेन वहति पतिततृणादि गृह्णाति न पातयति । एवं(तत्)। गाश्चारयिष्यामि ततो दुग्धं भविष्यति, तत्पानेन पुष्टयादि भावीत्यादिफलस्यान्तराले न मुञ्चति, विशेषविघ्नादिकारणं विना स्वस्थानं प्रापयत्येव । एवं कश्चिद्भद्रकप्रकृतिरपरिणतविशेषगुरूपदेशो लोकपूज्यताबहुपौरलोकादरादि दृष्ट्वा सञ्जातजैनधर्मश्रद्धो विशिष्य स्वर्गापवर्गादिफलमजानान ऐहिकं पारत्रिकं वा राज्यादिफलं वाञ्छन् जिनार्चादानतपोनियमादिदृष्टज्ञातमात्रविधिना कुरुते, विशेषविघ्नाद्यभावे च न मुञ्चति, स तेन धर्मेणेह परत्र चार्थराज्यादि लभते, भाग्यादिसामग्रीविशेषेण बोधिवीजविशेषधर्मानुष्ठानाद्यपि प्राप्नोति, ततोऽधिकमपि च फलम् , इह चोपरोधदानदातृतद्भवप्राप्तस्वर्णपुष्पवृष्टिसुन्दरवणिग्नवपुष्पीजिनार्चाकारकाशोकमालिकाभीरादयो दृष्टान्ताः ॥ एवं कश्चिन्मिथ्यादृगपरिणतकुशास्त्रादि-10 विशेषः कुलाचारादिमात्रधिया गुर्वादिसंसर्गादिना वा ऐहिकमारोग्यविनापहारादि पारत्रिकमर्थराज्यादि चार्थमर्थयमानो त्यास्थाद्यभावादिनाऽतिसावा कुगुरुकुदेवार्चाकुदानाग्निहोत्रस्नानादिमिथ्यात्वं तृणकाष्ठभारमिव मन्यमानः कुरुते । विशेषविघ्नाभावसुगुर्वादिसंयोगाद्यभावे च न मुञ्चति । सोऽप्यनतिदुःखतिर्यगादिगतिं लभते, गण्डकश्वापदीभूतविष्णुद-10 तश्रेष्ठिवत् । एवमारम्भादिपापमपि कुर्वाणस्तिर्यगादिगतिं लभते, तापसश्रेष्ठयादिदृष्टान्ताश्चात्र ज्ञेयाः । इति पुण्यपापयोस्तृतीयो भेदः ३॥ 1000000000000000000 २५॥ 6000 Jan Educatan For Private Personal Use Only How.jainelibrary.org

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486