Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥ अथ सप्तमस्तरङ्गः॥ जयसिरिसुहाइ सवं, जिणधम्माराहणप्फलं लोए। नाणाविहारई पुण, धम्मम्मि जिआण भाविसिवा॥१॥ यतः-जह वरजलभरिअसरे,वायससाणेभहंसमाईण। चायलिहणासिअयरइ,जिणवरधम्मे तह जिआणं२|| । अत्र जिनधर्मस्य निर्मलजलभृतसरस उपमानं वीतरागादिदोषदेवतत्त्व-पञ्चमहाव्रताष्टादशसहस्रशीलाङ्गधारिगुरुतत्त्वपञ्चास्रवादिरहितधर्मतत्त्वमयत्वेन रागादिसावद्यमलरहितत्वादवसेयम् , अर्थादपरधर्माणां तद्विपरीतदेवगुरुधर्मतत्त्वमयत्वात् कर्दमाकुलतुच्छजलाश्रयतुल्यत्वम् । ततश्च यथा वायसो निर्मलजलभृतं सरस्त्यजति, कर्दमाकुले तुच्छे जलाश्रये च रतिं कुरुते, तदलाभे तु स्त्रीशिरःस्थघटादो चञ्चक्षेपं करोति तथा केचिदधमा जिनधर्म जिनगुरुनत्यादिरूपं न स्पृश|न्ति, प्रागुक्तजलाश्रयोपमकुधर्मेष्वेव रतिं कुर्वते, केचित्तु स्त्रीघटवत् सातिशयतीर्थयात्रामानितशिरोमुण्डनभोगोपयाचिकातादिरूपं किञ्चिद्धर्ममिहलोकार्थ स्पृशन्त्यपि १॥
__यथा च श्वानो महासरसि प्राप्तोऽपि जलस्य लेहनं करोति नतु घुण्टघुण्टैः पानं, तथा केचित् कर्मवशात् कुगुरुविप्रKaiतारणादिना वा महत्त्वाद्यर्थ श्राद्धादिसंसर्गदाक्षिण्यादिना कौतुकैककारणादिना वा कदाचित कदाचिजिनगृहगमन-सातिशयतीर्थयात्रा-सातिशयगुरुवन्दन-परिचितकरण-सरससकौतुकतदुपदेशसूक्तादिश्रवणादीनि कुर्वतेनतु सम्यगनुष्ठानादि।
केचिच्च गजवजिनधर्मसरसि सम्यग्दर्शनादिश्राद्धधर्मरसं पिबन्ति, आशिततां नाम तृप्तिं प्राप्नुवन्ति, सदनुष्ठानादि
DOOOOOOO-30-99900999
60000000000000000
उ.३२ Jain Education inval
For Private & Personel Use Only
Mojainelibrary.org

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486