Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मुनिसुन्दर ॥ अथ नवमस्तरङ्गः ॥
उपदेशर० सू० वि०॥
तरंग ९ जयसिरिमंगलसरणे,निच्चं चिअ इहपरत्यहिअकरणे । सिवसीमसुक्खजणणे,कुणह रइंधीधणा ! धम्मे १४ ॥१९ ॥ आसन्नं कुणइ सिवं, जह जह सानिम्मला समुल्लसइ । ता सिवसुहमिच्छंता, कुणह रुइं निम्मलं धम्मे २।
यतः-तण १ गोमय २ कट्ठग्गी ३, पदीव ४ मणि ५तार ६ सूर७ चंदाभा ८ ।
धम्मरुई जीवाणं, आसन्नासन्नसिद्धीणं ॥३॥ lal अस्या अक्षरार्थः सुगमः, भावना त्वेवम्-येषां शुद्धेऽशुद्धे वा धर्मे मतिरेव न स्यात्तेऽभव्या दूरतरशिवा अनन्तसंसा-1
रिणो वा सम्भवन्ति १। ये च मार्गानुयायिनीषु तपोयोगादिमिथ्यात्विक्रियास्वपि रमन्ते ते क्रियावादित्वात् पुनलपरा-15 वर्तमध्ये सम्यग्ज्ञानक्रियादियोगावाप्त्या मुक्तिं भजन्ते तै त्राधिकारः । अत्र च धर्मरुचिः प्रस्तावाज्जैनधर्मरुचिस्तत्त्वावबोधश्रद्धानलक्षणा ज्ञेया । सा चाष्टधा-तृणाग्निसमा प्रथमा । सा चान्तर्मुहूर्तस्थायित्वाद्विशिष्टस्थितिवीर्यविकलत्वात् । पटुस्मृतिवीजसंस्काराधानाऽकारित्वाच्च विशेषधर्मक्रियानुष्ठानं यावदनवस्थानाद्धर्मानुष्ठानादेरप्रवर्तिका,केवलं पुद्गलपरावर्ता-16
॥१९ ॥ काधमध्ये मोक्षावाप्तिनिश्चयं करोति तेन, तथा भव्यानामेव ग्रन्थिभेदानन्तरं भवतीति श्लाघ्या १॥
द्वितीया गोमयाग्नितुल्या, सापि विशिष्टस्थितिवीर्यविकलत्वात् प्रयोगकाले स्मृतिपाटवासिद्धेश्च पूर्वस्याः किञ्चित् सविशे.
9000000000000000000000
000000000000000
ms
Jain Education in
For Private Personal use only
www.ainelibrary.org

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486