Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 403
________________ ஓருருருருரு पत्वेन क्रियानुष्ठानं प्रत्यामुख्यवृत्त्यादिकरणेऽपि न तत्सिद्धिविधायिनी । प्रथमायास्तु सकाशात् किश्चिन्यूनार्धपुद्गलपराव तमध्ये मुक्तिहेतुः २॥ का तृतीया तु काष्ठाग्नितुल्या, मनाक् स्थितिवीर्यसद्भावात् पटुप्रायस्मृतिवीजसंस्काराधानात् किञ्चित् किञ्चिदनुष्ठानसिद्धिविधायिनी, सा च द्वितीयायाः सकाशात् स्वल्पैर्भवैर्मुक्तिदायिनी ३॥ चतुर्थी तु प्रदीपप्रभासमाना, उग्रस्थितिवीर्ययोगात् पूर्वोक्तधर्मरुचित्रयाद्विशिष्टतरा, पटुतरस्मृतिवीजाधानकरत्वाद्विलशिष्टतरधर्मानुष्ठानप्रवर्तिका, विशेषविघ्नादि विना जीवानां यावदायुःसद्भावस्थायिनी, विघ्नकुसंसर्गादियोगे त्वन्तराऽपि 611 शविलीयते । सा च दीपवत् परेषामपि सदुपदेशादिना तत्त्वावबोधजनिका धर्मक्रियासु प्रवर्तिका च । एषा च तृतीयायाः सकाशाच्यूनर्भवमुक्तिदायिनी ४॥ Toll पञ्चमी मणिप्रभासमा, सा च तद्भवे सर्वथाप्यप्रतिपातिनी भग्नस्यापि रत्नस्य सकलप्रभवाद् निरपाया नापरतापकृत् का परपरितोषहेतुः, केवलं स्वल्पानुष्ठानप्रवृत्तिहेतुः, तथा परबोधानुष्ठानादि स्वल्पमेव कारयति, सा च तद्भवेऽप्रतिपाति न्यपि भवान्तरे यदि प्रतिपतति, ततश्चतुर्थ्याः सकाशात् स्वल्पैर्भवैर्मोक्षं ददाति, दृढस्मृतिबीजसंस्कारहेतुभूतत्वान् भवाSन्तरेऽपि यदि कदाचिदप्रतिपतिता सम्भवति तदा पट्पष्टिसागरमध्ये शिवप्राप्तिहेतुः ५॥ षष्ठी पुनस्ताराप्रभासमाना, सा च तद्भवे विघ्नकुसंसगादिभिरप्यप्रतिपातिन्येव भवान्तरे तु त्याज्या। सा च मध्यमनिरतिचारानुष्ठानप्रवृत्तिहेतुः, शुद्धोपयोगानुसारित्वेन प्रायः प्रमादपरिहारनिवन्धनं, परेषामपि विशदावबोधक्रिया-1 भन्नस्यापि र DAEमाजिक पि यदि कामतपतति, ततः , तथा परम STEP Jain Education a l For Private & Personel Use Only Halww.jainelibrary.org

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486