________________
8000000000000000
॥ अथ षष्ठस्तरङ्गः॥ जयसिरिवंछिअ० । सो पुण बहुहा वुत्तो, लोइअलोउत्तराइभेएहिं । सव्वुत्तमफलदाणो, जिणधम्मो तेसु पुणसारो ॥२॥ यतः-केवल १ बहु २ प ३ सारासार ४ दुमा हुंति जह वणा चउहा ।
जिणसव १ देस २ मिच्छ ३ नाहिअ ४ धम्मा तहा फलया ॥१॥ व्याख्या-वणत्ति, वनानि प्राकृतत्वात्पुंस्त्वं, केवलेत्यादि केवलाश्च ववश्वाल्पे च केवलबह्वल्पे, साराश्च असाराश्च सारासाराः, ततः केवलबह्वल्पे च ते सारासाराश्चेति विशेषणकर्मधारयः । केवलबह्वल्पसारासारा दुमा येषु तानीत्यनेन विशेषणेन चतुर्भङ्गी सूचिता । ततोऽयमर्थः-यथा केवलसारदुमाणि १, बहुसारद्रुमाणि अल्पासारद्रुमाणि च २, अल्पसारदुमाणि बहसारदुमाणि च ३, केवलासारद्रुमाणि ४ चेति चतुर्दा वनानि भवन्ति यथा फलदानि च भवन्ति । दान्तिकोक्तौ तहा फलया इत्युक्तेर्यथा फलदानीत्यत्राध्याहियते । यथेति येन केवलशुभादिप्रकारेणेत्यर्थः। तत्र सारा का द्रुमाः सदाफलामृतफलादिसहकारनालिकेरकदलीद्राक्षादयः। असाराः पुनः स्नुहीधत्तूरकार्कमदनारञ्जेन्द्रवारणकिम्पाकादयः, कन्थेरिशमीबब्बूलवदरीकरीरादयश्चेति । तथा तेन वनप्रकारेण वक्ष्यमाणाश्चत्वारो धर्मा भवन्ति, तथा तेनैव केवलशुभादिप्रकारेण फलदाश्च भवन्तीति । के ते धर्मा ? इत्याह-जिणसवेत्यादि जिनस्य सम्बन्धी जिनप्रणीत इत्यर्थः।
INTERNATIRTANI
Jain Education
a
l
For Private & Personel Use Only
akiow.jainelibrary.org
IME