________________
00
0
-
. ॥ अथाष्टमस्तरङ्गः ॥ औषधदृष्टान्तेन शास्त्राण्यप्याश्रित्य चतुर्भङ्गीमाहमुह १ परिणामेसु २ जहा मिट्ट १ ममिटुं २ च ओसहं चउहा।
भारह १ नरयविभत्ती २ जिणाइ ३ धुत्ताइ ४ चरिआई ॥१॥ औषधचतुर्भङ्गीभावना प्राग्वत् , दान्तिकयोजना त्वेवम्-भारहत्ति, महाभारतम् उपलक्षणान्मिथ्यात्विप्रणीतरामायणादिपरिग्रहः । तानि हि प्रायो युद्धादिरसमयत्वेन श्रोतृणामापाते रसदायीनि परिणामे पुनः कटूनि दुर्गतिनिबन्धकानसान्द्ररौद्रध्याननिष्करुणत्वकपटपरद्रोहादिदुष्परिणामहेतुत्वेनेति प्रथमौषधवन्मुखे मिष्टानि परिणामे पुनरमिष्टानीति |
प्रथमो भङ्गः१। I नरकविभक्तिर्नरकस्वरूपप्रतिपादकमध्ययनं जैनशास्त्रविशेषः, उपलक्षणात्तथाविधानि पापकर्मविपाकप्रतिपादकान्य-! जापराण्यपि शास्त्राणि ग्राह्याणि । तानि च श्रोतॄणां भयोत्पादकत्वेन आपाते कटूनि, पापप्रवृत्तेर्निवर्तकत्वेन परिणामे पुन-1 मिष्टानीति द्वितीयौषधवन्मुखे न मिष्टानि परिणामे तु मिष्टानीति २।
जिनामतीकराः, आदिशब्दात् श्रीभरतचक्रिश्रीरामश्रीकुमारपालादिधर्मवीरदयावीरदानवीरादिपुरुषग्रहस्तेषां चरि-1
00000000000000000000000
40000000
Jan Education in
For Private
Personal use only
Jainelibrary.org