________________
मुनिसुन्दर सांसारिकाः प्राणिनः प्राधान्यान्मनुष्या वा चरन्ति समाचरन्तीत्यक्षरार्थः । अथ भावना-यथा गर्तासूकरा बालाः उपदेशर. सू०वि० सन्तोऽशुचिकर्दमादि भक्षयन्ति, तेन च पुष्टिमुपयान्ति, समये च श्वपाकादिभिर्जीवन्त एवाग्नौ भडच्छकवत् परिपच्य
तरंग ६ भक्ष्यन्ते । एवं मुखे कवलनकाले परिणतौ च विरसां चारिं चरन्ति । एवं केचिन्मनुष्या भिल्लवागुरिकशौनिकमैनिका-16 ॥१५६॥
दयश्चौरपिशुनामोषकग्रन्थिभेदकदम्भग्राहकादयश्छारिकदगडकवौष्टिकादयो वा मुखे सर्वजनोद्वेगनिन्द्या गाद्यास्पदस्वादुदरपूर्तिमात्रकारित्वेन विशेषचिरसुखसम्पत्तिकरणाभावेन च विरसामिहापि केषाञ्चिदायती राजदण्डादिहेतुत्वेन परलोके प्रायः सर्वेषां नारकादिदुर्गतिदुःखहेतुत्वेन परिणामे च विरसां वृत्तिमाजीविकां चरन्तीति धिक् तेषां चरितम् ! अनन्तश्च तेषां घोरदुःखमयः संसारः, कथं व कुतो वा पुनर्धर्मावाप्तिः ? । तदहस्य नरभवस्य तेषां दुरापत्वात्, प्राप्ते वा तस्मिन् दुष्कुलदौर्गत्यदुरामयहीनाङ्गतापरप्रेष्यताद्यभिभूतैः पापप्रचयस्यैव निर्मितेः, तेन च पुनर्दुर्गतिसन्ततेरेव समासादनात् । यतः-दुःखै शार्लो वितनोति पापं, पापेन दुःखानि समश्नुते च । एवं भवे कश्चिदनन्तकालं, पुनः स दुःखी पुनरेव पापी ॥१॥ इति तेषां गर्त्ताशूकरप्रायाणां तादृग्मुखपरिणामदुःखकरी वृत्तिं विभाव्य बुधै स्तस्याः परित्यागेन धर्मवृत्तिराश्रयणीयेति १।। __ यथा च एडकाः शिशवः सन्तो मुखे सरसां परिणामे च विरसां, तथा वृषभाः शिशवः सन्तो मुखे विरसा परिणाम
च सरसां चारि चरन्ति, तथा दृष्टान्तेन विभाव्यते, तथाहि कस्यचित् क्षत्रियस्य गृहे एका गौर्बालवत्सा दुह्यते, 16॥१५६ ॥ का एकश्च एडकशिशुरस्ति । स च कियत्कालानन्तरभाविनि कस्मिंश्चिदुत्सवे समाजिगमिष्वतिथिभोजनार्थ पोष्यते सर
C90€OGO60603600003
00000000000000000
Jain Education
a
l
For Private & Personel Use Only
jainelibrary.org