________________
॥ १०९ ॥
वालिभिरन्तरान्तरा स्वं खरण्टयन्ति १२, पुनः स्नानादिना शुध्यन्ति च १३, मन्दाश्च सम्यक्पालयन्ते १४, मृता अपि च संगुप्ताः क्रियन्ते १५, एवं केचिच्छ्राद्धा ज्ञातपरिणतादृतशुद्धश्राद्धधर्मोत्तमप्रकृतयः १, श्रीमज्जिन पतिशासनॐ श्रियमलङ्कुर्वते २," धम्मरयणस्स जुग्गो अक्खुद्दो रूववं पगइसोमो” इत्यादिगुणभाजश्च तां स्वं च महिमप्रथिमानमानयन्ति ३, उत्तमानेव च पापभीरुतया सचित्तादिपरिहारिणः प्रासुकैषणीयादिगुणानाहारानाहरन्ति ४, तद्गुणप्रीतैश्च राजामात्यादिॐ शिष्टप्रौढलोकैः प्रतिष्ठातीर्थयात्रासाधर्मिक वात्सल्यादिमहेषु पूज्यन्ते फलपुष्पवस्त्रालङ्कारादिभिः । श्रीकुमारपालेन च्छाडाश्राद्धवत् ५, रक्ष्यन्ते च सारभूतत्वाच्चौराद्युपद्रवेभ्यो नृपादिभिः धर्मदत्तेन प्राग्भवेऽवमादिभ्यो रक्षितश्राद्धवत् ६ । धर्मोपष्टम्भदयौचित्यसप्तक्षेत्र्याद्यनुमत विविधदानशीलाद्यलङ्कारसुभगाश्च श्लाध्यन्ते सर्वजनैः ७ । प्रायः सम्यक्त्वाणुव्रतॐ गुणत्रत शिक्षाव्रततपोयोगनियमादिभिश्च नियन्त्रितात्मानो भवन्ति ८ । सम्यक्स्वसमयपरसमयादितत्त्वार्थवेदितया मिथ्यावादिवादरणादिषु शुकभट्टारकनोदितसुदर्शन श्रेष्ठवद् बौद्धाक्षोभितश्रीमती बुद्धसङ्घवत् सुज्येष्ठादिवत् स्वयंबुद्धमन्त्र्यादिवच्च न भज्यन्ते । अथवा परीषहदैवतोपसर्गद्रव्यादिचतुर्विधविपद्रोगसङ्कटादिषु रणेष्विव न धर्मकर्मभ्यो मनागप्यपसरन्ति ९ । एवं कर्मरिपुजयं च प्राप्नुवन्ति १० । आवश्यकपौषधादिषु सम्यक्संवेगसुध्यानजलं पिबन्तो जिनागॐ मार्थरसैरात्मानं शुचयन्तश्च कषायतापभवतृष्णादिरहिता निःसीमसन्तोषधर्मसमाधानशैत्यसम्पदं भजन्ते ११ । न्याय्य समयेषु समुचितविषयोपभोगस्वकुटुम्बनिर्वाहार्थद्रव्योपार्जन हेतु कस्व कुल क्रमागतानिन्द्योचितधर्मव्यवहारादिकियदारम्भादिजनितकर्मरजोभिः स्वं खरण्टयन्तोऽपि १२ । सम्यक्प्रतिक्रमणालोचनाप्रायश्चित्तानुष्ठानादिभिर्यथावच्छोधयन्ति
मुनिसुन्दर सू० वि०
Jain Education Inte
For Private & Personal Use Only
उपदेशर तरंग ३
॥ १०९ ॥
www.jainelibrary.org