Book Title: Tattvartha Sutrana Karta Kon Shwetambar Ke Digambar
Author(s): Anandsgarsuri, Akshaychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 41
________________ २४ سه سه سه ० شه سه २५ ० - سه سه ० ० २८ ० سه سه ० ० - 'तत्वार्थसूत्रन l in ?' सुवर्णरूप्यकूलारक्तारक्तोदोदा :-) सरितस्तन्मध्यगाः २१ ० द्वयोर्द्वयोः पूर्वाः पूर्वगाः २२ ० शेषास्त्वपरगाः चतुर्दशनदीसहस्त्रपरिवृताः गंगासिंध्या दयो नद्यः २४ ० भरतःषड्विंशतिपंच योजनशत विस्तारः षट् चैकोनविंशतिभागा योजनस्य तद्विगुणद्विगुणविस्तारा वर्षधरवर्षा विदेहान्ताः उत्तरा दक्षिणतुल्याः २७ ० भरतैरावतयोर्वृद्धिहासौ षट्समयाम्या मुत्सर्पिण्यवसर्पिणीभ्याम् ताभ्यामपरा भूमयोऽवस्थिताः २९ ० एकद्वित्रिपल्योपमस्थितयो हैमवतकहारिवर्षकदैवकुरुवकाः ३० ० तथोत्तराः ३१ ० विदेहेषु संख्येयकालाः ३२ ० भरतस्य विष्कम्भो जम्बूद्वीपस्य नक तिशतभागः पीतान्तलेश्याः २३ उच्छ्वासाहारवेदनोपपातश्व साध्याः .३० स्थितिः ३१ भवनेषु दक्षिणार्धाधिपतीनां पल्यो पममध्यर्धं ३२ शेषाणां पादोने ३३ असुरेन्द्रयोः सागरोपममधिंक च ० ३४ सौधर्मादिषु यथाक्रमं ० ३६ अधिके च ३७ सप्त सनत्कुमारे ४१ सागरोपमे ४२ अधिके च ५० ग्रहाणामेकं سه سه له سه لسه ० ० ० ه ه ه % ه - ه ه ه ه ० ه ه ० - ० ه ه ०

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114