Book Title: Tattvartha Sutrana Karta Kon Shwetambar Ke Digambar
Author(s): Anandsgarsuri, Akshaychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 107
________________ ८० 'तत्वार्थभूत्रन sil is ?' સ્વીકારવું જ પડે. ७-११ L.- चेतनावत्सु अचेतनेषु च बाह्याभ्यन्तरेषु द्रव्येषु मूर्छा परिग्रहः ९-११ नुं . - एकादश परिग्रहाः जिने वेदनीयाश्रयाः संभवन्ति, तद्यथा क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलपरीषहाः ९-४८ - मा. -शरीरोपकरणविभूषानुवर्तिन ऋद्वियशस्कामाः सातगौरवाश्रिताः अविवित्त्कपरिवाराश्छेदशबलयुक्ता निर्ग्रथा बकुशाः, लिंगं द्विविधं-द्रव्यलिंगं भावलिंगं च, भावलिंगं प्रतीत्य सर्वे पंच निर्ग्रथा भावलिंगे भवन्ति, द्रव्यलिंगं प्रतीत्य भाज्याः ९-४९ लिंगं स्त्रीपुंनपुंसकानि, प्रत्युत्पन्नभावप्रज्ञापनीयस्यावेदः सिध्यति, द्रव्यलिंगं त्रिविधं-स्वलिंगन्यलिंगं गृहिलिंगमिति, तत् प्रतिभाज्यं सर्वस्तोका नपुंसकलिंगसिद्धाः, स्त्रीलिंगसिद्धाः संख्येयगुणाः, पुंलिंगसिद्धा संख्येयगुणा इति । ७-२३ अर्हच्छासनानुष्ठायिनां श्रुतधराणां बालतपस्विशैक्ष्यग्लानादीनां च संग्रहोपग्रहानुग्रहकारित्वं प्रवचनवत्सलत्वमिति ।। ७-३ अनुज्ञापितपानभोजनमिति। -. .. ७-३३. आत्मपरानुग्रहार्थ स्वस्य-द्रव्यजातस्य अन्नपात्रवस्त्रादेः पात्रेऽतिसर्गो दानम् । ९-२६ तत्र बाह्यो द्वादशकरूपस्योपधेः । ९-४९ नुं भाष्य - बकुशो द्विविधः-उपकरणबकुशः शरीरबकुशश्च, तत्रोपकरणाभिष्वत्त्कचित्तो विविधविचित्रमहाधनोपकरणपरिग्रहयुक्ता बहुविशेषोपकरणकांक्षायुक्तो नित्यं तत्प्रतीकारसेवी भिक्षुरूपकरणबकुशो भवति । આ ઉપર્યુક્ત વાક્યો જોઈને દિગંબરોએ ભાષ્ય સ્વયં સૂત્રકારે બનાવેલ હોવા છતાં પણ મંજૂર કર્યું નથી.

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114