Book Title: Tattvartha Sutrana Karta Kon Shwetambar Ke Digambar
Author(s): Anandsgarsuri, Akshaychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
८८
'तपार्थसूत्रन sil tu ?' . । (फ) पृष्ठ २०८ 'उत्कं भवता परीषहजयात्तपसोऽनुभावतश्च कर्मनिर्जरा भवतीति' (९-३ तपसा निर्जरा च, ८-२२ विपाकोऽनुभावः, ८-२४ ततश्च निर्जरा)
(ब) पृष्ठ ३ तत्त्वार्थाधिगमाख्यं बह्वर्थ संग्रहं लघुग्रंथम् । वक्ष्यामि | शिष्यहितमिममर्हद्वचनैकदेशस्य ॥ २२ ॥ - આ વચનો પરથી સ્પષ્ટ થઈ જાય છે કે ભાષ્યકાર જ સૂત્રકાર છે. જો બન્ને એક ४ नडोत तो 'वक्ष्यामि'म ग्रंथ श्यवानी पातमा त नहीं.
(A) पृष्ठ ५. 'तं पुरस्ताल्लक्षणतो विधानतश्च विस्तरेणोपदेक्ष्यामः' ॥ स्थणे ५५ 'उपदेक्ष्यामः' मावो प्रयोग भोव-भाभाटे त्यारे ४ थाय : यारे મૂળકાર જ ભાષ્યકાર હોય.
(A) पृष्ठ ७ . 'ल्लिक्षणतो विधानतश्च पुरस्ताद् विस्तरेणोपदेक्ष्यामः'| सूत्र भाष्य।२ न हो तो महा 'वक्ष्यन्ति' अम हेत.
() पृष्ठ १६. माध्य२ बजे छ ? 'उक्तं भवता मत्यादीनि ज्ञानानि उद्दिश्य तानि विधानतो लक्षणतश्च पुरस्ताद्विस्तरेण वक्ष्याम इति तदुच्यतामिति । अत्रोच्यते । मतिः स्मृतिः संज्ञा, चिन्तेत्यादि' मा પંક્તિઓને વિચારનાર બુદ્ધિમાનો તો અવશ્ય સ્વીકાર કરશે કે આ વચન પરથી સૂત્રકાર અને ભાગ્યકાર એક જ વ્યક્તિ છે. કેમ કે, એમ ન હોત તો ભાષ્યકારના વચનનો દાખલો લઈને શંકા ઉઠાવવી અને પછી સૂત્ર વડે સમાધાન કરવું - એ બન્નેનો કર્તા એક ન હોય તો કાપિ બને નહીં. ___ रीत. ४, पृष्ठ ८ 'अणवः स्कंधाश्च (५-२५), संघातभेदेभ्य उत्पद्यन्ते (५-२६) इति वक्ष्यामः पृष्ठ १६. 'नयवादान्तरेण तु यथा मतिश्रुतविकल्पजानि भवन्ति तथा पुरस्ताद्वक्ष्यामः।'
(२) 'चारित्रं नवमेऽध्याये वक्ष्यामः नयान वक्ष्यामः, पृष्ठ ४८, सकषायत्वा० (२-२) कायवाङ्मनःप्राणा० (५-१९) नाम प्रत्यया. (८-२४) इति वक्ष्यामः। पृष्ठ १६६ बन्धं वक्ष्यामः । पृष्ठ १७२ स्थितिबन्धं वक्ष्यामः । पृष्ठ १८० अनुभावबन्धं वक्ष्यामः। पृष्ठ १८१ प्रदेशबन्धं वक्ष्यामः ।