Book Title: Tattvartha Sutrana Karta Kon Shwetambar Ke Digambar
Author(s): Anandsgarsuri, Akshaychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 104
________________ ८७ 'श्वेतांबर हिप२ ?' दर्शनमोहस्य (अ. ६ सू. १४) सरागसंयमादयो दैवस्य (सरागसंयमसंयमासंयमा-कामनिर्जराबालतपांसि च दैवस्य (अ.६ सू २०), नारकसंमूर्छिनो नपुंसकानि, न देवाः (अ. २ सू. ५०-५१). (झ) पृष्ठ ९६ “उत्कं भवता देवाश्चतुर्निकायाः (४-१) दशा ष्टञ्चद्वादशविकल्पाः (४-३) () पृष्ठ १११ 'उत्त्वं भवता द्विविधा वैमानिका देवाः, कल्पोपपन्नाः कल्पातीताश्च (अ. ४ सू १८) (ट) “पृष्ठ ११३ उत्कं भवता जीवस्यौदयिकेषु भावेषु तिर्यग् योनिगतिरिति (अ.२- सू.६) (गतिकषायलिंगेत्यादि) तथा स्थितौ तिर्यग्योनीनां चेति (३-१८) आश्रवेषु च माया तैर्यग्योनस्य (अ. ६१७) इति. (ठ) पृष्ठ १३४ 'उत्कं भवता संघात भेदेभ्यः स्कन्धाः उत्पद्यन्ते) (ड) पृष्ठ १३५ "उत्त्कं भवता जधन्यगुणवर्जानां स्निग्धानां रूक्षेण रूक्षाणां च स्निग्धेन सह बंधो भवतीति' (न जघन्यगुणानाम् |--- (ढ) पृष्ठ १३६ 'उत्कं भवता द्रव्याणि जीवाश्च' (५-२) (ण) पृष्ठ १३७ 'उत्कं भवता गुणपर्यायवद् द्रव्यम्' (५-३७) (त) पृष्ठ १३७ ‘उत्कं भवता बन्धे समाधिकौ पारिणामिकौ' |(५-३६) | (थ) पृष्ठ १४३ 'उत्कं भवता सकषायाकषाययोर्योगः साम्परायिकेर्यापथयोः' (६-५) (सकषायाकषाययोः साम्परायिकेर्यापथयोः). (द) पृष्ठ १४९ ‘उत्कं भवता सद्वेद्यस्या श्रवेषु भूतव्रत्यनुकम्पेति' (६-१३) ___ (ध) पृष्ठ १५४ 'उत्कं भवता हिंसादिभ्यो विरतिव्रतं' |(हिंसानृतस्तेयाब्रह्मपरिग्रहे भ्यो विरतिव्रतं ७-११) ___(न) पृष्ठ १८३ 'उक्तं भवता गुप्त्यादिभिरभ्युपायैः संवरो भवतीति' (९-२ स गुप्तिसमितिधर्मानुप्रेक्षा०) __ (प) पृष्ठ २०७-'उत्कं भवता पूर्वे शुक्ले ध्याने (शुक्ले चाधे ९-३९) परे शुक्ले ध्याने (परे केवलिनः ९-४०)

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114