Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
२२८ सिद्धिविनिश्चयटीकायाम्
[४ जीवसिद्धिः घ्राणादि इति । दूरे शब्दः निकटे शब्दः इति प्रतीतिश्च (तेश्च) चक्षुरिव श्रोत्रमप्राप्यकारि इति चेत् ; आस्तां तावदेतत्, आगमप्रस्तावे अस्य निरूपयिष्यमाणत्वात् ।
अत्राह वैशेषिक:-श्रोत्रादिवत् बाह्येन्द्रियत्वात् चक्षुरपि संमुपेतमेव विषयीकरोति, तत् किमर्थमुक्तम् चक्षुर्न वै इति; तं प्रत्याह-पश्यत्येव हि इत्यादि। हि यस्मादर्थः, यत् पश्यत्येव ५ ईक्षत एव न [न] पश्यति इति एवकारार्थः, चक्षुः इत्यनुवर्त्तते । ननु मनः पश्यति न चक्षुः अन्यथा तत्परिकल्पन[मनर्थकम् ] इति चेत् ; न; आत्मानं विषयं पश्यन्तं चक्षुः [सह] करोति इति 'तत् पश्यति' इत्युच्यत इत्यदोषात् । किं पश्यति ? इत्याह-सान्तरम् । सह अन्तरेण देशेन नद्यादिना द्रव्येण काचात् (भ्र)पटलादिना वर्तमानं घटादिकं 'विषयम्' इति वचनपरिणामेन
सम्बन्धः । एतदुक्तं भवति-चक्षुरिति यदि गोलकस्य लोकव्यवहारतः अभिधानमाश्रीयते; तर्हि १० तस्य देशादिव्यवहितेन घटादिना प्रत्यक्षतः ततोऽत्यन्तभिन्नेन प्रतीयमानेन सन्निकर्षसाधने
प्रत्यक्षबाधितर्मनिर्देशानन्तरप्रयुक्तत्वेन 'बाह्यन्द्रियत्वात्' इति कालात्ययापदिष्टो हेतुः स्यात् , यथा अश्रावणः शब्दः सत्त्वात् इति ।
तत्रैव युक्त्यन्तरमाह-पृथुतरम् इति । सर्षपादेः सूक्ष्मात् पृथु चक्षुः तस्मात अतिशयेन पृथु पर्वतादिकं पृथुतरं तत् पश्यति' इति सम्बन्धः । [१८६ख] अत्रायमभिप्रायः-पूर्वोक्तेन १५ विधिना देशादिना देशादिव्यवहितेन पर्वतादिना प्रमाणबाधितत्वान्न चक्षुषस्तेन सन्निकर्षोऽस्ति,
तथापि पादप्रसारिकतया यदि इष्यते तर्हि यतः (यावतः) पर्वतादिप्रदेशस्य पृथुनो जलबुबुदसन्निभेन चक्षुषा सम्बन्धः, तावत एव तेन ग्रहणं स्यात् न योजनादिपरिमाणस्य पृथुतरस्य । न खलु हस्तेन अन्धस्य हस्तिहँस्तमात्रसन्निकर्षे संपूर्णहस्तिप्रतिपत्तिरस्ति । विद्यते च चक्षुषा प्रथुतरस्य ग्रहणम् । ततो मन्यामहे असन्निकृष्टं पश्यति चक्षुः इति ।
. ननु न गोलकविशेषः चक्षुः येनायं दोषः स्यात् , अपि तु रश्मयः, तेषां च अर्थसन्निकृष्टानां तत्प्रकाशनसाधनात् । अस्मिंश्च पक्षे पृथुतरं तत् पश्यति इति न विहन्यते, मूले सूक्ष्माणां प्रदीपादिरश्मिवत् अग्रे स्थूलानां भावादिति चेत् ; अत्राह-रश्मः इत्यादि । रश्मिः इति जातिव्यपेक्षयैकवचनम् , व्यक्त्यपेक्षायां तु रश्मीनां चक्षुष इति विभक्तिपरिणामेन सम्बन्धः । कुतः ? न कुतश्चित् प्रमाणात् निःमृतिःप्रतिपत्तिः “गत्यर्थस्य सरतेर्ज्ञानार्थत्वात् । न तावत् प्रत्यक्षतः ; २५ तत्र तदप्रतिभासनात् । अनवस्थानात् तेषामपि अपन (अपरनयन)तद्रश्मिसंबन्धेन ग्रहणात् । नापि
(१) “प्राप्यकारि चक्षुः इन्द्रियत्वात् घ्राणादिवत् ।"-न्यायवा० पृ. ३६ । न्यायवा. ता. टी. पृ. १२२ । “प्राप्तार्थप्रकाशकं चक्षुः व्यवहितार्थाप्रकाशकत्वात् प्रदीपवत् बाह्येन्द्रियत्वात् त्वगिन्द्रियवत् ।" --प्रश० कन्द० पृ० २३ । (२) "चक्षुःश्रोत्रे प्राध्यार्थ परिच्छिन्दाते बाह्येन्द्रियत्वात् त्वगिन्द्रियवत् ।" -न्यायवा० ता० टी० पृ० ७३ । (३) मनःकल्पना व्यर्था । (४) साध्य । (५) अल्पेन । (६) चक्षुषा । (७) शुण्डादण्ड । (6) "रश्म्यर्थसन्निकर्षविशेषात्तद्ग्रहणम् ।"-न्यायसू० ३।१।३२ । “तयोर्महदण्वोर्ग्रहणं चक्षुरश्मेरर्थस्य च सन्निकर्षविशेषाद् भवति यथा प्रदीपरश्मेरर्थस्य चेति ।"-न्यायभा० । “चक्षुर्बहिर्गतं बाह्यालोकसम्बन्धाद् विषयपरिमाणमुपपद्यते..."-प्रश० व्यो० पृ० १५९ । "पृथुग्रहणस्यापि पृथ्वग्रतया तद्वदेवोपपत्तेः ।"-प्रश० किर० पृ० ७४ । (९) चक्षु । (१०) स गतावित्यस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686