Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 672
________________ ३५७ ५।२१ ] जयपराजयव्यवस्था प्रयोगप्रदर्शनम् अन्यथाऽयुक्तमेव' इत्यनेन (इत्यन्तेन') च समर्थं च तद्वचनं च इति समर्थवचनम् इत्येतच्च', 'तत्त्वप्रत्यायनात्' इत्यादिना 'मार्गप्रभावनालक्षणत्वात्' इति पर्यन्तेन "पुनः पक्षनिर्णयपर्यन्तेन पुनः 'पक्षनिर्णयपर्यन्तं फलं मार्गप्रभावना' इति च । 'कस्यचित् तूष्णींभाव' इत्यादिना विपक्षे बाधकमुपदर्शितम् । संप्रति 'समर्थस्य साध्य सिच्चो (सिद्धौ) शक्तस्य वचनं जल्पं विदुः' इत्येतद् ५ व्यवस्थापयितुकामः परमतं दूषयितुमुपन्यस्यति 'यत्पुनः' इत्यादि । यद् वादलक्षणं पुनः इति पक्षान्तरद्योतने । किं तत् ? इत्याह-'इष्टस्य वादिनोऽभिमतस्य अर्थसिद्धिः साधनम् अनुमेयप्रतीतिः इति यावत् , साध्यते अनेन इति साधनं लिङ्गम् इत्यर्थः । च इति पूर्वसमुच्चयार्थः । तदङ्गम् तस्य साधनस्य लिङ्गस्य अङ्गम् अवयवः । किं तत् ? इत्याह-पूर्वपक्षधर्मत्वादि, आदिशब्देन "सपक्षे सपक्षे सत्त्वमसत्त्वं वा पक्षे (असपक्ष) गृह्यते, तस्य वा सिद्धिः । उप- १० (अथ) साधनस्य अङ्गं निमित्तं के ? इत्याह-त्रिलक्षणाः [२८९ ख] त्रयः पक्षधर्मत्वादयो लक्षणं येषां ते तथोक्ताः । कियन्तः ते ? त्रय इति कार्य-स्वभाव-अनुपलम्भ देन" । ते किम् ? इत्याह-हेताव (हेतवो) गमकाः । यदि वा, पक्षधर्मत्वादीनि त्रीणि लक्षणानि येषाम् इति ग्राह्यम्। इदमपरं व्याख्यानं नैयायिकाद्यपेक्षया । तस्य अनन्तरसाधनस्य अङ्गम् अवयवः । किम् ? इत्याह-पक्षधर्मत्वादि । केवलान्वयिनः साधनस्य पक्षधर्मत्वम् । आदिशब्देन स्वपक्षे १५ सर्व (सपक्षे सत्त्वं) गृह्यते । ततः *"पूर्ववच्छेषवत्" [न्यायसू० १।१।५] इति "सूत्रं संगृहीतम् । साधनादिभ्यः पूर्वः पक्षः पूर्वम् अभिधानात्", स यस्यास्ति तत् तद्वदिति । पक्षाद् उक्ताद् उद्धरितः शेषः सपक्षो यस्यास्ति तत्तद्वत् । केवलव्यतिरेकिणो [लि]ङ्गस्य पक्षधर्मत्वम् , आदिशब्देन सामान्यतो दृष्टं चेति गृह्यते । तेन *"पूर्ववत् सामान्यतो दृष्टं च" न्यायसू० १।११५] इति सूत्रपरिग्रहः । सामान्येन च शब्दाद् विशेषणेनैव (शेषेणैव) अदृष्टं विपक्षे इत्यर्थः । २० अन्वयव्यतिरेकवतः अङ्गं पक्षधर्मत्वम् । आदिशब्देन शेषवत् सामान्यतो दृष्टं च इति गृह्यते। अतः तृतीयमपि सूत्रम् अनुगृहीतम्-*"पूर्ववच्छेषवत् सामान्यतोदृष्टं च" [न्यायसू० ११११५] इति । तस्याः सिद्धेः अङ्गं निमित्तं तदङ्ग त्रयो हेतवः केवलान्वय[केवलव्यतिरेक-अन्वय] (6) पृ० ३३० । (२) पृ० ३११ । व्याख्यातम् इति सम्बन्धः । (३) पृ० ३३१ (४) पृ० ३३२ । (५) 'पुनः पक्षनिर्णयपर्यन्तेन' इति द्विरुक्तमत्र । (६) पृ० ३११ । व्याख्यातम् । (७) पृ० ३३२ । (८) "दृष्टस्यार्थ (स्य, सिद्धिः साधनं तस्य निर्वतकमग तस्य वचनं तस्याङ्गस्यानुवारणं वादिनो निग्रहाधिकरणम्-तच्च साधनाङ्गमिह निश्चितत्रैरूप्यं लिङ्गमुच्यते, तस्य साधनाङ्गस्य वचनं त्रिरूपलिङ्गख्यानम्, तस्य साधनाङ्गस्यावचनमनुच्चारणमनभिधानम्"."-वादन्या० टी० पृ. ३ । (९) 'पूर्व' इति निरर्थकम् । (१०)"रूप्यं पुनर्लिङ्गस्यानुमेये सत्त्वमेव सपक्षे एव सत्वम् असपक्षे चासत्त्वमेव निश्चितम् ।-न्यायबि. २१५ । (११) एकः 'सपक्षे' शब्दः द्विलिखितः । (१२) "अनुपलब्धिः स्वभावः कार्य चेति ।"-न्यायवि. २।११। (१३) अग्रे उच्यमानम् । (१४) "तत्पूर्वकं त्रिविधमनुमानं पूर्वच्छेषवत् सामान्यतो दृष्टं च" इति । (१५) उच्चारणापेक्षया, हेतोः पूर्व पक्षः समुच्चार्यते इत्यर्थः। (१६) पूर्ववत् इति । (१७) शेषवत् इति । तुलना "अथवा त्रिविधमिति पूर्वच्छेषवत्सामान्यतो दृष्टं चेति । पूर्व साध्यं तद्व्याप्त्या यस्यास्तीति तत् पूर्ववत् । साध्यतजातीयः शेषः तदस्यास्तीति तत् शेषवत् । पूर्ववनाम साध्यन्यापर्क शेषवदिति समानेस्ति..."-न्यायवा० पृ० ४६ । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686