Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
४३ ]
क्षणिके कार्यकारण- वास्यवासकभावाद्यभावः
२३९
स्वावरणस्यैव क्षय उपशमश्च गृह्यते तेषां च सा (वशात्) बुद्धि: नावरणवशात् मिथ्याबुद्धि: येन 'मत्यज्ञानभेदात् ' (दा) इत्यादि शोभेत । नापि तत्क्षयोपशमवशाद् यथार्थबुद्धिः यतो 'ज्ञस्वभवस्य' इत्यादि च । कुतः तर्हि सा ? इत्यत्राह - अपि तु किन्तु स्वकारणशक्तेः मिथ्याबुद्धेः कारणं कदाचित् कलुषितं लोचनादि * “तिमिराशुभ्रमण " [ न्यायवि० १।६ ] इत्यादि ' वचनात्, यथार्थबुद्धेः तदेव विपरीतम्, तस्य शक्ति: [१९५ख ] यथोक्तज्ञानजननसामर्थ्यम् . ५ तस्या बुद्धिः इति सम्बन्धः ।
ननु यथा कामलाद्युपलिप्ताच्चक्षुरादेः इन्द्रियजा भ्रान्तिः तथा कर्माऽऽवरणोपलिप्तात्मनः सा मानसी विकल्पभ्रान्तिरिति ; अत्राह - स्वलक्षण इत्यादि । स्वलक्षणदर्शनेन आहिते स्थापिते सन्ताने या विकल्पवासना विकल्पकारणभूता वासना । यदि वा तद्दर्शनाहिता स्वकार्यजननं प्रत्यभिमुखीकृता पूर्वपूर्वविकल्पजनिता वासना तस्याः प्रकृतेः स्वभावात् नावरण - १० द्भूतेः संवृतिः स्वतः उद्भूता तत्त्वसंवरणात् सामान्यादिति (वि) कल्पबुद्धिः । सा किं करोति ? इत्याह-व्यवहारं मिथ्येतररूपम् आरचयति । कुतः ? इत्याह-वस्तुमात्रव्यवसायात् - अस्वलक्षणेऽपि स्वाकारे स्वलक्षणलेशाध्यवसायात् । अनेन मिध्यात्वमस्य दर्शयति । चेत् शब्दः पराकूतोद्योतकः !
ननु मत्तमूर्च्छितादेः इन्द्रियजा मानसी भ्रान्तिः विषादिमूर्त्त्य सवसंय (मूर्च्छाशयसंपर्क) १५ कलुषितप्राक्तनान्मनसो दृष्टापि यदृष्टतथाविधभावसंपर्क मनःपूर्विका कल्प्यते; तर्हि क्षित्यादेः बीजसह [कृता ] या दृष्टोऽपि अङ्कुरः खलविलादिव्यवहिते बीजे अङ्कुरो दृश्यमानः क्षित्यादेरेव किन्न कल्प्यते ? तथा, er (?) यथा मदिरादिप्रतिबन्धनिवृत्तिः तथा ज्ञानेषु मिथ्यात्वनिवृत्तिर्दृपि यद्यन्यथा स्यात् ; न तर्हि कारणनिवृत्तिप्रयुक्ता कार्यनिवृत्तिरिति न कचिद् व्यवतिष्ठेत इत्यभिप्रायवता 'मिथ्याज्ञानम्' इत्यादि वदता एतत् परिहृतं यद्यपि तथापि भङ्ग्यन्तरेण २० [१९६क] परिहरन्नाह-न इत्यादि । परोक्तनिषेधे न इति शब्दः । कुतः ? इत्याह- क्षणिकै - कान्ते अर्थस्य कार्यस्य क्रिया करणं तद्विरोधस्य निर्णयाद् अनन्तरातीतप्रस्तावे इति शेषः । ततः किं जातम् ? इत्याह- कार्य इत्यादि ।
[ कार्यकारणता नैव चित्तानां सन्ततिः कुतः । सन्तानान्तरवद्भेदात् वास्यवासकता कुतः ॥३॥
सत्यां च कार्यकारणतायां कुतः क्वचित् सन्ताननियमः ? सर्वत्र सर्वेषामानन्तर्या
(१) "तिमिराशुभ्रमण नौयानसंक्षोभाद्य तिमिरमक्ष्णोर्विप्लवः, इन्द्रियगतमिदं विभ्रमकारणम् । आशुभ्रमणम् अलातादेः । मन्दं हि भ्राम्यमाणे अलातादौ न चक्रभ्रान्तिरुत्पद्यते तदर्थमाशुग्रहणेन विशेष्यते भ्रमणम् । एतच्च विषयगतं विभ्रमकारणम् । नावा गमनं नौयानम् । गच्छन्त्यां नावि स्थितस्य गच्छवृक्षादिभ्रान्तिरुत्पद्यत इति यानग्रहणम् । एतच्च बाह्याश्रयस्थितं विभ्रमकारणम् । संक्षोभो वातपित्तश्लेष्मणाम् । वातादिषु हि क्षोभं गतेषु ज्वलितस्तम्भादिभ्रान्तिरुत्पद्यते । एतच्च अध्यात्मगतं विभ्रमकारणम् । सर्वैरेव च विभ्रमकारणैरिन्द्रियविषय बाह्याध्यात्मिकाश्रयगतैः इन्द्रियमेव विकर्तव्यम् ।” - न्यायबि० टी० १।६ । (२) निरर्थकमिदम् ।
Jain Education International
For Personal & Private Use Only
२५
www.jainelibrary.org

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686