Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
५
२९६
सिद्धिविनिश्चयटीकायाम् [४ जीवसिद्धिः ननु यथा चरमक्षणः अनर्थक्रियाकार्यपि परार्थक्रियाकारिसाम्यात् [सन् ] तथा आत्मापि स्यात् ; तन्न युक्तं 'तद्विहाय' इत्यादि इति सांख्य-योगाः; तत्राह-अन्त्य इत्यादि ।
[अन्त्यचित्तक्षणेवात्मा भावश्चेत् कारको यतः ।
स्यादभावस्ततस्तद्वदभावेनाविशेषतः॥१६॥ नित्यस्यात्मनः अन्त्यबुद्धिक्षणस्य च स्वयमकिश्चित्करस्यानर्थक्रियाकारिणः कुतश्चित्कारकादिसाधा वस्तुत्वे पुनः अकारकत्वादेव व्यक्तमवस्तुत्वम् अवस्तुसाधात् ।]
अन्त (अन्त्य) श्चासौ चित्तक्षगश्च स इव आत्मा पुरुषोऽकारकः कार्यमकुर्वन् भावो वस्तु स्याद् भवेत् । कुतः ? कारको यतः, अन्येन कारकेण समानधर्मा यतः।
चेत् शब्दः पराभिप्रायद्योतकः । अत्र दूषणमाह-अभावस्वच्छः (अभावस्तुच्छः) स्यात् १० 'आत्मा' इति सम्बन्धः । ततः [तद्वत् ] अन्त्यचित्तक्षणाद् (गवद् ) अभावेन नीरूपत्वेन अविशेषतो विशेषाऽभावात् , जैनान् प्रति साध्यसमो दृष्टान्त इति मन्यते । ____ दृष्टान्त-दान्तिको एकेन तलप्रहारेण अपहस्तयन्नाह-नित्य इत्यादि । नित्यस्य अविकारिण आत्मनः अन्त्यबुद्धिक्षणस्य सौगतकल्पितस्य च इति समुच्चये । स्वयं न किञ्चित्करस्य अनर्थक्रियाकारिणः कुतश्चिद् वस्तुत्वे अङ्गीक्रियमाणे । कुतः कुतश्चिद् ? इत्याह१५ कारकसाधाद् [२४२क] इति । कारकेण साधर्म्यात् ज्ञेयत्वादिलक्षणाद् आदिशब्देन वस्तुत्वादिपरिग्रहः।
ननु ज्ञेयत्वं स्वविषयज्ञानजनकत्वम् , अतः तच्चेत् तस्यास्ति; 'स्वयम् अकिञ्चित्करस्य' इति विरुध्यते । वस्तुत्वादिसाधाच्च वस्तुत्वसाधने तदेव साधनं साध्यं च प्रसक्तम् । तत्र ज्ञेयत्वादिभावे व (च) यद्वक्ष्यति-'अवस्तुसाधर्म्यात्' इति; तदपि न सङ्गतम्, खरशृङ्गा२० दिना साधाभावादिति चेत् ; न; अन्यथाऽभिप्रायात् । तद्यथा, यथाहि-परेणे अन्त्यचित्तक्ष
णस्य आत्मनो वा स्वयमकिञ्चित्करस्यापि वस्तुत्वं साध्यते कारि(र)काभिमतवत् केनचिद् उभयत्र विद्यमानेन धर्मेण, तदा हेतोरस्य असिद्धतोद्भावनार्थमाह-पुनः इत्यादि । पुनः अस्य प्रयोगस्य अनन्तरम् अकारण (क) त्वादेव कारकसाधाऽभावादेव न हेत्वन्तरात् इति एव
कारार्थः । न हि स्वयमकिञ्चित्करस्य केनापि धर्मेण कारकसा श्यं सदपि ज्ञातुं शक्यम् , तद्धर्म२५ ज्ञानोपायाऽसंभवात् । ततः किम् ? इत्याह-व्यक्तं यथा भवति तथा अवस्तुत्वम् वस्तुत्व
साधनाभावः प्रकृतस्य इति । इदं तु निश्चितं स्याद् इत्याह-अवस्तु इत्यादि । अवस्तुना खरविषाणेन साधाद् अकिञ्चित्करत्वसादृश्यात् व्यक्तमवस्तुत्वं निःस्वभावत्वम् । यदा परोऽकिञ्चित्करस्यास्य वस्तुत्वसाधने कल्पितं कारकसाधर्म्यमिच्छति तदा अकारकत्वादेव इत्यादि
प्रतिप्रमाणमुच्यते। ३० अन्त्यचित्तक्षणस्य अकिञ्चित्करस्य अवस्तुसाधर्म्यादि (द) वस्तुत्वे साध्ये अकारकत्वादेव इत्यस्य हेतोः परोपगतेन न्यायेन साध्याव्यभिचारं दर्शयन्नाह-सत्ताम् इत्यादि ।
(१) ज्ञयत्वं । (२) नैयायिक-सौगतादिना । (३) आत्मनः । (१) अन्त्यचित्तक्षणस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686