Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
२९७
४।१८]
सांख्याभिमततत्त्वसमीक्षा [सत्तां व्यामोति चेत्कार्यसत्तैवार्थक्रिया स्वयम् ।
क्रमाक्रमाभ्यां कूटस्थात् स्वनिवृत्तौ निवर्तयेत् ॥१८॥ तत्सत्ताव्यतिरेकेण नार्थक्रियां प्रेक्षामहे । सा पुनः क्रमयोगपद्याभ्यां वस्तुसत्तां व्याप्नुयात् अन्त्यचित्तक्षणात् नित्याद्वा स्वयंव्यावर्तमाना तत्सत्तां निवर्तयेत् । अव्यापकव्यावृत्तौ व्यावृत्त्यनियमात् । सा च 'कथमव्यभिचारी सत्त्वादिहेतुः यतः क्षणिकमेव ५ परमार्थसत् सिध्येत् ।]
सत्तां विद्यमानतां [२४३ख] व्यामोति चेत् यदि। किम् ? इत्याह-अर्थक्रिया स्वयम् आत्मना । काऽसौ अर्थक्रिया ? इत्याह-कार्यसत्तैव तत्का (तत्क) रणसामर्थ्यम् , अस्य निरूपयिष्यमाणत्वात्। साऽपि अर्थक्रिया क्रमाक्रमाभ्यां व्याप्ता, 'चेद्' इत्यनुवर्तते, 'व्यानोति' इत्यस्य कृतप्र (प्र) त्ययपरिणामस्य अत्र सम्बन्धः । कूटस्थाद् अचलात् नित्यात् स्वनिवृत्ती १० सत्तां निवर्तयेद अर्थक्रिया चेत् । अथवा 'क्रमाऽक्रमौ स्वनिवृत्तौ निवर्तयतः' इति वचनपरिणामेन सम्बन्धः 'अर्थक्रियाम्' इति ता (इप )विभक्तिपरिणामेन । नहि अन्त्यचित्तक्षणस्य अकारकत्वादेव 'अवस्तुसाधाद् व्यक्तमवस्तुत्वम्' इति घटना ।
___ ननु अन्त्यचित्तक्षणो यद्यपि सजातीयं कार्यं न करोति, न चापि (तथापि) विजातीयस्य विषयविज्ञानादेः करणात् नाऽसिद्धो मदीयो हेतुः, भवदीय एव अकारकत्वादेव इत्यसिद्ध इति १५ चेत् ; एतच्चोद्यपरिहारपुरस्सरं न परमातरी (?) इति गम्यते । तस्य सत्ता स्वोत्तरपरिणामसद्भावः तस्या व्यतिरेकः अभावः तेन ताम (स्वसत्ताम)न्तरेण इत्यर्थः । नार्थक्रियां विजातीयकरणं प्रेक्षामहे अपि तु तयाँ सहैव प्रेक्षामहे । एवं मन्यते यथा शिशपायाः क्वचिद् वृक्षस्वभावतामुपलभ्य देशान्तरादावपि तत्स्वभावता. अन्यथा निःस्वभावतापत्तः, ववस्थाप्यते. तथा तत एव भावस्य बहुलं सजातीयेतरकार्यजननसामर्थ्यस्वभाववा (ता) दर्शनात् सर्वदा सा २० किन्न व्यवस्थाप्यते विशेषाभावात् ? इतरथा सर्वानुमानोच्छेदः ।।
ननु भवतु तत्स्वभावता, तथापि सजातीयं न करिष्यति इति चेत् ; विरुद्धमेतत् [२४४क] 'समर्थं न करोति च' इति नित्यवत् । उपादानवच्च उपादेयस्याऽपि अदृश्यताविरोधात् । अथ कार्यत्तया (अथ न कार्यसत्तया) भावसत्ता व्याप्ता ततो विजातीयकार्यासद्भावेऽपि सी न विरुध्यते। . कुत एतत् ? तथादर्शनात् , तदितरत्र समानम् । यदि वन्धः (यदि पुनरयं निर्बन्धः) सजातीया- २५ करणेऽपि विजातीयकरणम् इति; तथा विजातीयाऽकरणेऽपि सजातीयकरणशङ्कया भाव्यमिति न निरारेका सुगतस्य इतरस्य वा सर्वज्ञता" नाम ? कथञ्चैवंवादिनां सामग्री जनिका ? यतः *"एकसामग्र्यधीनस्य" [प्र०वा० ३।१८] इत्यादि सुघटं स्यात्” । तस्माद् विजातीयवत् सजातीयस्यापि करणमस्तु इति ।
(१) व्याप्नोति इति क्रिया कृदन्तप्रत्ययान्ता 'व्याप्ता' इति रूपं प्राप्ता अत्र सम्बध्यते । (२) द्विवचन । (३) 'ता' इति षष्ठीविभक्तः संज्ञा । (४) अत्र तु 'अर्थक्रियाम्' इति द्वितीयान्तं सम्बध्यते । (५) अत्र पाठः त्रुटितः । (६) सत्तया । (७) पुरःस्थिते । (८) सजातीयेतरकरणस्वभावता । (९) भावसत्ता। (१०) सर्वेऽर्थाः सजातीयमेव उत्तरक्षणं कुर्वन्तु न सर्वज्ञचित्तं विजातीयमिति भावः। (११) तत्र हि सजातीयमुत्तरक्षणं जनयित्वैव विजातीयं क्षणं प्रति सहकारिभावकल्पनेनैव निर्वाहः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686