Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
५।१३ ]
वा अनभिज्ञायते (ज्ञया इति ) ।
कारिकां विवृणोति केवलस्य इत्यादिना । अपि शब्दो भिन्नप्रक्रमः केवलस्यापि न केवलं धूमादेः केवलस्य विनाशः साधनं साधर्म्यात् (विनाशसाधनसामर्थ्यात् ) कारणात् पुनः इति परामर्शे । उपाधिना 'प्रागसतः' इत्यादिना विशिष्टस्य उपादाना ( नात् प्र ) प्रयोगात् 'भावस्य' इत्यनुवर्त्तते । कथम् ? इत्याह-उत्पत्तेः कृतकत्वाद्वा इत्येव ( वं) । ततः किम् ? ५ - निग्रहस्थानम् वादिनि ( वादिन इति ) शेषः ।
इत्याह
जयपराजयव्यवस्था
ननु यथा केवलो भावः सत्त्वशब्देन उच्यते, तद्वद् उत्पत्त्यादिशब्दैरिति ; अत्राहस्वपर इत्यादि । स्वपरयोः व्यापारयोः अपेक्षा यस्य तौ वा अपेक्षते इति तदपेक्षः स चासौ भावश्च इति तल्लक्षणत्वात् तेषाम् उत्पत्त्यादीनाम् । स्वव्यपारापेक्षभावलक्षणा उत्पत्तिः *"प्रागसत आत्मलाभ उत्पत्तिः" इति वचनात् अभिन्नविशेषणो भाव एवमुक्तः । परव्या- १० पारापेक्षभावलक्षणाः कृतकत्वादयः * " अपेक्षितपरव्यापारो [२७९क] हि भावः कृतकः " [ न्यायवि० ३।१४] इत्याद्य भिधानात् । अनेन भिन्न विशेषणः । शुद्धस्यैव एवमभिधाने तद्धर्मानुक्तिः शब्दान्तराऽप्रयोगादिति मन्यते । क्वचित् ' स्वपरव्यापारापेक्षा' इति पाठः । तत्र तदपेक्षया भाव इति व्याख्येयम् । शुद्धस्य सामर्थ्येति (पि) सिद्ध (शिष्य) व्युत्पादनार्थं तद्विशिष्टोपादानमिति चेत् ; अत्राह-नहि इत्यादि । एवं मन्यते येन प्रयुक्त (क्तेन) अवश्यं निग्रहस्थानम् न १५ तेन शिष्याः तदनुग्रहाप्रवृत्तेः व्युत्पादनीया इति ।
३४३
इदमपरं व्याख्यानम् - केवलस्य सजातीयविजातीयविविक्तनिरंशक्षणस्य यो भावः सत्ता विषयिणि विषयोपचारात् वस्तुनो वा उपलम्भो वा तस्यापि न केवलम् अन्यस्य यत् परेण विनाशसाधनसामर्थ्यमभ्युपगतम्, यद् उपलब्धिलक्षणप्राप्तं यत्र नोपलभ्यते तत्तत्र नास्ति यथा क्वचित्प्रदेशे तथाविधो घटः, उपलब्धिलक्षणप्राप्तौ च पूर्वापरक्षणौ मध्यक्षणे, सा (असौ ) वा तत्र नोपलभ्यते च । यदि वा * " यद् यथावभासते " इत्यादि प्रयोगापेक्षः; तस्मात् तस्य निग्रहस्थानम् । कस्मादिव ? इत्यत्राह - उत्पत्तेः कृतकत्वाद्वा इति । 'वा' इति इवार्थ: ।
२०
"
Jain Education International
एतदुक्तं भवति-यथा प्रज्ञा कर स्य निरंशाद्वैतवादिनः न किञ्चित् प्रागसत् उत्पद्यते अपेक्षित परव्यापारं कृतकं वा, तथापि तद्धेतु (तुं) वदतो निग्रहस्थानम् तथा न तस्य कस्यचिद् भाव उपलम्भो वा स्वभावविरुद्ध स्थूलैकस्थिरप्रतिभासेन बाधनात् तथा तस्यैव तत्सामर्थ्यात् २५ पुनः पश्चाद् उपाधिना सपक्षसत्त्वेन विशिष्टोपादान (नं ) निग्रहस्थान (नम्) । यदि वा, पक्षधर्मत्वं सपक्षे सत्त्वम् असपक्षेऽसत्त्वम् उपाधिः [२७९ख] तद्विशिष्टहेतोः उपादानाद् इति ग्राह्यम् । तथा स्व स्त्रवादी ( तथा च वादी ) तयोः व्यापारौ साधनप्रयोगौ तदपेक्षो यो भावः तल्लक्षणत्वात् रूपत्वाच्च तेषाम्, प्रज्ञा कर गुप्त म ( गुप्ते न ) प्रयुक्तविनाशहेतूनाम् 'निग्र
(1) विशेषणेन । (२) उत्पत्तिशब्देन । (३) “स्वभावनिष्पत्तौ अपेक्षितव्यापारभावो हि कृतकः । तेनेयं कृतकश्रुतिः स्वभावाभिधायिन्यपि परोपाधिमाक्षिपति । " प्र० वा० स्व० पृ० ३४८ । ( ४ ) स्वपरव्यापारापेक्षया । (५) शिष्यानुग्रहाभावात् । (६) मध्यक्षणो वा । (७) पूर्वापरक्षणयोः । (८) प्रज्ञाकरस्य ।
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686