Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
५।२ ]
३१३
नहि ते' स्वयं प्रयुक्ताः स्वपक्षं साधयन्ति साधनवैयर्थ्यप्रसङ्गात् परत्र च उद्भाविताः परपक्ष निराकुर्वस्य (न्त्य) विरोधात् । तत्प्रयोगेऽपि सम्यक् साधनवादिनः साध्यसिद्धेरप्रतिबन्धात् परव्यामोहनार्थम् एकवृत्तम् (एतद्वृत्तम्) अनुष्ठेयम् असार्था (असामर्थ्या) वरणम् । उभयत्र असिनैकान्तिकोद्भवमपि तादृगेव, तर्थे (तदर्थे ) तस्मिन् जल्पे वितण्डाभावः । तथाहि -*"मैं प्रतिपक्षस्थापनाहीनो जल्पो वितण्डा" [ न्यायसू० १ २ ३] इति; तत्र प्रतिपक्षस्थापनाहीन: ५ स्वपक्षसमर्थ[न]रहितश्चेत्; न समर्थवचन इति कुतो जल्पः यतो वितण्डा स्यात् ? अथ वैतण्डिकः परपक्षदूषणाय अवश्यं यतते ततस्तदूषणवचनं 'समर्थवचनम्' इत्युच्यते; तदपि न सारम् ; यतः स्वपक्षसिद्ध्यभावे परपक्षाऽनिषेधात् । यथाह - "वितण्डा आत्मतिरस्कारः" इति चेत् ; अयं परस्यैव दोषोऽस्तु ।
यदि मतं समर्थवचनस्य जल्पत्वे व्याख्यानादिषु अतिप्रसङ्ग इति; तत्राह - चतुरङ्गम् इति । १० यदि वा, कथं जल्प एव वादः तयोर्विषयभेदाद्, विजिगीषुविषय: [२५५क ] जल्पो न वादः अस्य शिष्टादिविषयत्वात् इति तत्राह - चतुरङ्गम् इति । चत्वारि वादि-प्रतिवादि-प्राश्निकपरिषद्बललक्षणानि अङ्गानि, नावयवाः, वचनस्य तद्नवयवत्वात् ।
द्वितीये तु व्याख्याने अङ्गशब्दो अवयववाची संभवति, 'चतुरङ्ग(ङ्ग) समर्थं (र्थ) वचनं पं वादं विदुः' इति । [ वादि ] प्रतिवादिवचनात् न व्याख्यानादिषु समर्थवचनं जल्प १५ इति दर्शयति तत्र तदभावात् । सभा ( सभ्य ) सभापतिवचनात् तस्य विजिगीषुविषयताम् अन्यथा व्याख्यानादिवत् तत्परिग्रहवैफल्यम् । एतावदेव च वादस्यापि निग्रहवतो रूपमिति कथं तयोः विषयभेद इति ?
एतेन एकस्य वादिप्रतिवादिभेदकल्पनेऽपि न " तद्वचनं जल्प इत्युक्तं भवति । यदि तद्वचनं जल्पः तदनवसानम्" तन्नियमकारणस्य असाधनादिः (असाधनाङ्गादेः) अवचनादिति चेत्; अत्राह - २० पक्षनिर्णयपर्यन्तम् इति । पक्षस्य विवाद्गोचरार्थस्य निर्णयः विप्रतिपत्तिपरिहारेण अवस्थानं पर्यन्तो यस्य स तथोक्तः तम् इति न वादिप्रतिवादिगुणदोषसं कीर्तनपर्यन्तमिति भावः ।
ननु यदि 'वादिसम्बन्धिपक्षनिर्णयपर्यन्तम्' इति गृह्यते जल्पाप्रवृत्तिः, पूर्वमेव तन्निर्णय
जल्पलक्षणम्
Jain Education International
(१) छलादयः । ( २ ) परपक्षेण सह विरोधाभावात् । (३) छलादिप्रयोगेऽपि । ( ४ ) जल्पः । "यत्र विजिगीषुः विजिगीपुणा सह लाभ पूजाख्यातिकामः जयपराजयार्थं प्रवर्तते सा विजि - गीषुकथा । विजिगीषुकथा जल्पवितण्डासंज्ञोक्ता । " - न्यायसा० पृ० १६ । न्यायकलि० पृ० १३ । (५) "तत्र वादो नाम यत् परस्परेण सह शास्त्रपूर्वं विगृह्य कथयति । स वादो द्विविधः संग्रहेण जल्पो वितण्डा च । " - चरकसं० पृ० २६२ । “वादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहः कथा । सा द्विविधा - वीतरागकथा विजिगीषुकथा चेति । यत्र वीतरागो वीतरागेणैव सह तत्त्वनिर्णयार्थं साधनोपालम्भौ करोति सा वीतरागकथा वादसंज्ञया उच्यते ।" - न्यायसा० पृ० १५ । " वादो नाम वीतरागयोः पक्षप्रतिपक्षपरिग्रहपूर्वकः प्रमाणतर्क पूर्व कसाधनोपालम्भप्रयोगे क्रियमाणे एकपक्षनिर्णयावसानो वाक्यसमूहः । " - न्यायकलि० पृ० १३ । (६) “उक्तं च- स्वसमयपरसमयज्ञाः कुलजाः पक्षद्वयस्थिताः क्षमिणः । वादपथेष्वभियुक्तास्तुलासमाः प्राश्निकाः प्रोक्ताः॥ " - न्यायप्र०वृ० पृ० १४ । प्रमाणमी० पृ० ६३ । न्यायता० दी० पृ० १५८। (७) वादिप्रतिवाद्यभावात् । (८) दर्शयति । (९) वादजल्पयोः । (१०) समर्थवचनम् । ( ११ ) अपरिसमाप्तिः । (१२) वादिपक्षस्य निर्णीतत्वादित्यर्थः ।
४०
"
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686