Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
२५६ सिद्धिविनिश्चयटीकायाम्
[४ जीवसिद्धिः वत्वाच्चेतनायाः। विपरीता चेतना कर्मेति चेत् ; तस्याः कुतो भावः ? वासनातश्चेत् ; न; तन्निषेधात् अनन्तरमेव, तस्याश्च तत्त्व-तद्वेदनकाल एव नरकादिप्रापणसामर्थ्यवेदनात् , सर्वस्यापि हिंसादिचेतनादिभ्यः अपरोपदेशात् निवृत्तिः स्यात् तत्त्ववेदिता (नां) योगिनामिव । न खलु
कश्चित् सचेतनो दुस्तटीपातमतितया न कं (नरक) जानन्नेव आचरते दुःखभीरुः । न च ५ निष्कलदर्शने [२०९ख] चेतनानिश्चयेऽपि तत्सामर्थ्यानिश्चयकल्पनमिति सुविचारितमेतत् । तत्सामर्थ्याग्रहणे च तद्वतोऽप्यग्रहणमिति न अचेतनकर्मपक्षाद् विशेषः ।
ननु बध्यन्ते (ध्यतेऽ) सौ तैः, स तु नश्वरम् (न स्वयम् ) अपि तु महेश्वरप्रेरितैः । तयाहि-यः चेतनेन बध्यते स धीमता प्रेरितेन बध्यते, यथा चौरो निगडादिना, बध्यते च
आत्मा तथाविधस्तेनेति, योऽसौ तत्प्रेरकः स महेश्वर इति चेत् ; अत्राह-स्वयम् इति । १० स्वयम् आत्मना न ईश्वरादिना । यो हि चेतनः तैः बध्यते स एव आत्मबन्धनाय तेषां प्रेरकः
किं तत्र ईश्वरेण अन्येन मन्यत वा (वेति मन्यते) । न चेदमत्र चोद्यम्-अर्वाग्दर्शी तानि अपश्यन् कथं तेषां प्रेरक इति; स्वप्नादौ अदृष्टात्ताना (टाना) मपि स्वकरचरणादीनां प्रेरकत्वदर्शनान् । यस्य च 'ईश्वरज्ञानमेकं नित्यमनात्मवेदकम् , तस्य ईश्वरः "तानि पश्यति' इत्यतिश्रद्धेयम् ।
अनित्यं चेत् ; "तत्तर्हि तस्य' अदृष्टपूर्वकम् , अन्यथा *"यतोऽभ्युदयनिःश्रेयससिद्धिःस १५ धर्मः" [वैशे० सू० १।१।२] इति व्याहन्यते, अनेन व्यभिचारात् । तस्य च अदृष्टसम्बन्धो
यदि अन्येन धीमता कृतः; अनवस्था । स्वयं चेत् ; अन्यस्यापि तथा अस्तु । इति साधूक्तम्स्वयम् इति । ___अथ मतम्-यदि चेतनः तैः स्वयं मन्यते (बध्यते) मुक्तात्मानोऽपि बध्येरन् विशेषा
भावादिति चेत् ; अत्राह-आस्रवैः इति । आस्रवन्ति समागच्छन्ति संसारिणां जीवानां २० कर्माणि यैः येभ्यो वा ते आस्रवा रागादयः तैः करणभूतैः कृत्वा । न केवलम् एतैरेव अपि
तु मनोवाकायकर्मभिश्च मनोवचनशरीरव्यापारैश्च । यद्येव (यद्यास्रव) शब्दः रागादिवद् एतेष्वपि प्रवर्तते निमित्तसाम्यात् [२१०क] तत्किमर्थं "तच्छब्देन रागादय उच्यन्ते इति चेत् ? सत्यम्, मनःप्रभृतीनां स्वशब्देनावि (भि) धानात् , "तच्छब्देन तेषामेवे' अभिधानम्
यथा *"दोषावरणयोर्हानिः"[आप्तमी० श्लो०४] इत्यत्र दोषशब्देन आवरणयोरप्यभिधानेऽपि २५ आवरणयोः पृथगभिधानात् दोषा रागादय उच्यन्ते ।
यदि वा, आस्रवैः मनोवाक्कायकर्मभिः इति समानाधिकरण्येन सम्बन्धः करणीयः ।
(१) विपरीतायाः । (२) वासनायाश्च । (३) निर्विकल्पदर्शने । (४) निश्चयानिश्चयलक्षणविरुद्धधर्माध्यासप्रसङ्गात् । (५) कर्मभिः। (६) "अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत् श्वनं वा स्वर्गमेव वा ॥"-महाभा. वनप० ३०१२८ । (७) कर्मणाम् । (6) कर्माणि । (९) वैशेषिकस्य । (१०) कर्माणि । (११) ईश्वरज्ञानम् । (१२) ईश्वरस्य । (१३) स्वयं सम्बन्धोऽस्तु । (१४) "कामवाङ्मनःकर्म योगः। स आस्रवः।"-त. सू०६।१,२। (१५) आस्रवशब्देन । (१६) आस्रवशब्देन । (१७) रागादीनामेव । (१८) "वचनसामादज्ञानादिर्दोषः स्वपरपरिणामहेतुः । .."आवरणात् पौलिकज्ञानावरणादिकर्मणो भिन्नस्वभाव एवाज्ञानादिर्दोषोऽभ्यूह्यते ।"-अष्टस. पृ. ५१।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686