________________
प्रतिष्ठा
१८१
श्रीवीरसेनाप्रभवं प्रदुष्टकर्मारिसेनाकरिणे मृगेंद्रः।
यः पुंडरीशं जिनवीरसेनं सद्भुमिपालात्मजमर्चयामि ॥ ५६१ ॥ श्रीमती वीरसेनाते उत्पन्न अरु दुष्ट कमरूप वैरीकी सेनारूप हाथीवास्तै मृगेंद्र समान अरु पुंडरीक नगरीको स्वामी अरु समोचीन भूमिपाल राजाको पुत्र असा वीरसेन जिनेंद्रनै पूजू हूँ ॥५६॥
_ओं ही वीरसेनजिनायाघम् । यो देवराजक्षितिपालवंशदिवामणिः पूर्विजयेश्वरोऽभूत् ।
उमाप्रसूनो व्यवहारयुक्त्या श्रीमन्महाभद्र उदय॑तेऽसौ ॥ ५६२॥ जो देवराज राजाका वंशमें सूर्य समान अरु विजया नगरको स्वामी अरु उन नाय माताले उत्सन व्यबहार नरकरि अप्ता यो श्रीमान् महाभद्र मैं करि पूजिये है ॥ ५६२॥
___ों ह्रीं महाभद्रजिनायाघम् । गंगाखनिस्फारमणिं सुसीमापुरीश्वरं वै स्तवभूतिपुत्र ।
स्वस्तिप्रदं देवयशोजिनेंद्रमर्चामि सत्स्वस्तिकलांछनीयं ॥ ५६३ ॥ गंगानाम मातारूप खानिको स्फुरायमान रत्नरूप अरु सुप्सीपा नागीको ई वा ग्रह स्तवभूति राजाको पुत्र अरु कल्याण देनेवारो अरू समीचीन साथियाको चिढवारो असा देवयशा नामक जिनेंद्रने मैं हूँ ॥५६३ ।।
ओं ही देवयशोजिनायाघम् । कनकभूपतितोकमकोपकं कृततपश्चरणार्दितमोहकं ।
अजितवीर्यजिनं सरसीरुहविशदचिन्हमहं परिपूजये ॥ ५६४॥ कनक राजाका पुत्र अरु नहीं है कोप जाकै अरु तपश्चरण करि पोडित किया है मोह जानै अरु कपत्रका है निर्मल चिढ़ जाकै असा अजितवीर्य जिनेंद्रने मैं पूजू हूँ ॥५६४ ॥
-
५
-
Jain Educatio
For Private & Personal Use Only
www.jainelibrary.org