________________
%a
RAMORELALAGHAAKASHALAKAAS
अथाष्टमवलयस्थापतसाधुपरमोष्ठगुणपूजाप्रारंभः ।
अत्र कोष्ठाः अष्टाविंशतिः २८ । तथाहिअब अष्टमवलयये साधुपरमेष्ठीका अट्ठाईस कोष्ठ पूजा कहिये है। सो ऐसे हैं
जीवाजीवद्विरधिकरणव्याप्तदोषव्युदासात्
___ सूक्ष्मस्थूलव्यवहृतिहतेः सर्वथात्यागभावात् । मूर्धन्यासं सकलविरतिं संदधानान्मुनींद्रा
नाहिंसाख्यत्रतपरिवृतान् पूजये भावशुद्धया ।। ६२९ ॥ जीव अजीव दोय प्रकार अधिकरणमें व्याप्त भये दोषनिका नाशते अरु स्थूल सूक्ष्मरूप व्यवहार हिंसाका सर्वथा प्रकार त्यागभावते PI सकल शिरोमणि ऐसी सकल हिंसाकी विरतिने धारते अरु याहीत अहिंसापरिणमन वृत्तिवारे मुनींद्रनिने मैं भावथुद्धिसे पूज हूं ॥६ ॥
ओं हो अहिंसामहाव्रतधारकसाधुपरपेष्टिभ्योऽधम् । मिथ्याभाषासकलविगमात् प्राप्तवाक्शुद्धयुपेतान्
स्याद्वादेशान् विविधसनयैर्धर्ममार्गप्रकाशम् । संकुर्वाणानतिचरणधीदूरगानात्मसंवित्
सम्राजस्तांश्चरुफलगणैः पूजयाम्यध्वरेऽस्मिन् ॥ ६३०॥ अरु मिथ्यावचनका समस्तपणा विगमत अर्थात खागत प्राप्त जो वचनकी शुद्धि ताकरि संयुक्त अरु स्याहादविद्याका स्वामी अस नाना
२०१
www.jainelibrary.org
Jain Educatio
n
For Private & Personal Use Only
al