Book Title: Pratishthapath Satik
Author(s): Jaysenacharya, 
Publisher: Hirachand Nemchand Doshi Solapur

View full book text
Previous | Next

Page 278
________________ प्रतिष्ठा का २७२ MCHAIRMERCIRCBSID%200 . तत्र तावदंकन्यासविधिः। कपूरचंदनकाश्मीरादिसुगंधद्रव्यैः सुवर्णशलाकया प्रतिमाया अंगेऽङ्कन्यासो विधेयः । तत्र तावदाचायः स्वशरीरे मातृकामंत्र जपन् अंकानि संन्यस्य तदुत्तरं प्रतिपायां लेखनद्वारा कार्यो विधिः। तथाहि___ों अं नमः इति ललाटे, ओं मां नमः मुखवृत्त, इई नेत्रयोः, उ ऊ कर्णयोः, ऋ अनासिकयोः, लुलगण्डयोः, ए ऐ ओष्ठयोः, ओं औं दंतयोः, अं अः मूर्थिन, कं खं दक्षिणबाहुदंडे, गं घं दक्षिणकरांगुलिषु, डंदक्षिणकराग्रे, चं छ वामबाहुदंडे, जं में वापहस्तांगुलिषु, || वामहस्ता, टं ठं दक्षिणपादमूले, डं ढं दक्षिणपादगुल्फे, णं दक्षिणपादाने, एवं तवगै वामपादे, पग पार्थादिकुक्ष्यंत, यं हृदि, रं दक्षिण स्कंधे, लं ककुदि, वं वामस्कंधे, शं हृदादिदक्षिणकरे, षं हृदादिवामकरे, सं हृदादिदक्षिणपादे, हं हृदादिवामपादे, तं हृदादिजठरे, न्यसेव, स्थापयेच्च। - ततः अनादिसिद्धमंत्र जपेत-ओं णमो अरहंताणमित्यादि, धम्मो सरणं पयजामोत्यंत स्वाहा। इत्यष्टोत्तरशतं जपः, ततः पुष्पाणि सुवर्णलवंगजात्यादिभवानि संगृहर कैकसंस्कारमंत्रमुच्चार्य प्रतिमोपरि क्षेपः। तथाहि-ओं ह्रीं इहाहेति सदशनसंस्कारः स्फुरतु स्वाहा ।१। ओं ह्रीं इह हति सज्ज्ञानसंस्कारः स्फुरतु स्वाहा । २। प्रों ही इहाहति सच्चारित्रसंस्कारः स्फुरतु स्वाहा ।३। एवं ओं ह्रीं इहाहति, इत्यादि संस्काराग्रं स्फुरवित्यंते वाहा। इति न्यसेत्सर्वत्र सत्तपःसंस्कारः। ४। सदीय चतुष्टयसं०।५। अष्टप्रवचनमातृका।६। शुद्धयष्टकावष्टंभः।७। परोषहजयः ।८। त्रियोगेन संयमाच्युतिः ।। कृतकारितानुमोदनरनतिचारनिवृत्तिः।१०। शोलसप्तकं । ११ । दशासंयमोपरमः । १२ । पंचेंद्रियनिजेयं । १३ । संज्ञानचतुष्टयनिग्रहः ॥१४॥ दशविधिधर्मधारणं । १५। अष्टादशसहस्रशीलपरिशीलनं। १६ । चतुरशीतिलक्षोत्तरगुणसमाश्रयः । १७। अतिशयविशिष्टयम्यध्यानं । १८। अममत्तसंयमः । १६ । सुदृढ़श्रुततेजोवाप्ति । २० । अमकंपनपकश्रेण्यारोहणं । २१ । अनंतगुणशुद्धिः । २२। प्रथाप्रमत्तकरणमाप्तिः । २३ । पृथक्ववितर्कविचारपणिधिः ।२४। अपूर्वकरणप्राप्तिः ।२५। अनिवृत्तिकरणमाप्तिः । २६ । वादरकवायचूणानं । २७। सूक्ष्मकषायचूर्णेनं ।२८ । सूक्ष्मसांपररायचारित्रं । २६ । प्रक्षोणमोहः । ३० । यथाख्यातचारित्रावाप्तिः । ३१ । एकत्ववितर्कविचारध्यानाध्ययनावलंबनं । ३२। घातिघातसमुदभूतकवल्यावगमः । ३३ । धर्मतीर्थप्रवृत्तिः । ३४ । सूक्ष्मक्रियशुक्लध्यानपरिणतत्वं । ३५ शैलेशीकरणं । ३६ । परमसंवरः।३७१ M योगचूर्ण कृतिः।३८। योगायुतिभाक्त्वं । ३६ । समुच्छिन्नक्रियावत्त्वं । ४० । निर्जरायाः परमकाष्ठारूढत्वं । ४१॥ सर्वकर्मक्षयावाप्तिः ॥४२॥ RRHOSRAEESAKALSARECHARGEOGARHCARE २७२ Jain Educatie i n al For Private & Personal use only n elibrary.org

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316