SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ प्रतिष्ठा का २७२ MCHAIRMERCIRCBSID%200 . तत्र तावदंकन्यासविधिः। कपूरचंदनकाश्मीरादिसुगंधद्रव्यैः सुवर्णशलाकया प्रतिमाया अंगेऽङ्कन्यासो विधेयः । तत्र तावदाचायः स्वशरीरे मातृकामंत्र जपन् अंकानि संन्यस्य तदुत्तरं प्रतिपायां लेखनद्वारा कार्यो विधिः। तथाहि___ों अं नमः इति ललाटे, ओं मां नमः मुखवृत्त, इई नेत्रयोः, उ ऊ कर्णयोः, ऋ अनासिकयोः, लुलगण्डयोः, ए ऐ ओष्ठयोः, ओं औं दंतयोः, अं अः मूर्थिन, कं खं दक्षिणबाहुदंडे, गं घं दक्षिणकरांगुलिषु, डंदक्षिणकराग्रे, चं छ वामबाहुदंडे, जं में वापहस्तांगुलिषु, || वामहस्ता, टं ठं दक्षिणपादमूले, डं ढं दक्षिणपादगुल्फे, णं दक्षिणपादाने, एवं तवगै वामपादे, पग पार्थादिकुक्ष्यंत, यं हृदि, रं दक्षिण स्कंधे, लं ककुदि, वं वामस्कंधे, शं हृदादिदक्षिणकरे, षं हृदादिवामकरे, सं हृदादिदक्षिणपादे, हं हृदादिवामपादे, तं हृदादिजठरे, न्यसेव, स्थापयेच्च। - ततः अनादिसिद्धमंत्र जपेत-ओं णमो अरहंताणमित्यादि, धम्मो सरणं पयजामोत्यंत स्वाहा। इत्यष्टोत्तरशतं जपः, ततः पुष्पाणि सुवर्णलवंगजात्यादिभवानि संगृहर कैकसंस्कारमंत्रमुच्चार्य प्रतिमोपरि क्षेपः। तथाहि-ओं ह्रीं इहाहेति सदशनसंस्कारः स्फुरतु स्वाहा ।१। ओं ह्रीं इह हति सज्ज्ञानसंस्कारः स्फुरतु स्वाहा । २। प्रों ही इहाहति सच्चारित्रसंस्कारः स्फुरतु स्वाहा ।३। एवं ओं ह्रीं इहाहति, इत्यादि संस्काराग्रं स्फुरवित्यंते वाहा। इति न्यसेत्सर्वत्र सत्तपःसंस्कारः। ४। सदीय चतुष्टयसं०।५। अष्टप्रवचनमातृका।६। शुद्धयष्टकावष्टंभः।७। परोषहजयः ।८। त्रियोगेन संयमाच्युतिः ।। कृतकारितानुमोदनरनतिचारनिवृत्तिः।१०। शोलसप्तकं । ११ । दशासंयमोपरमः । १२ । पंचेंद्रियनिजेयं । १३ । संज्ञानचतुष्टयनिग्रहः ॥१४॥ दशविधिधर्मधारणं । १५। अष्टादशसहस्रशीलपरिशीलनं। १६ । चतुरशीतिलक्षोत्तरगुणसमाश्रयः । १७। अतिशयविशिष्टयम्यध्यानं । १८। अममत्तसंयमः । १६ । सुदृढ़श्रुततेजोवाप्ति । २० । अमकंपनपकश्रेण्यारोहणं । २१ । अनंतगुणशुद्धिः । २२। प्रथाप्रमत्तकरणमाप्तिः । २३ । पृथक्ववितर्कविचारपणिधिः ।२४। अपूर्वकरणप्राप्तिः ।२५। अनिवृत्तिकरणमाप्तिः । २६ । वादरकवायचूणानं । २७। सूक्ष्मकषायचूर्णेनं ।२८ । सूक्ष्मसांपररायचारित्रं । २६ । प्रक्षोणमोहः । ३० । यथाख्यातचारित्रावाप्तिः । ३१ । एकत्ववितर्कविचारध्यानाध्ययनावलंबनं । ३२। घातिघातसमुदभूतकवल्यावगमः । ३३ । धर्मतीर्थप्रवृत्तिः । ३४ । सूक्ष्मक्रियशुक्लध्यानपरिणतत्वं । ३५ शैलेशीकरणं । ३६ । परमसंवरः।३७१ M योगचूर्ण कृतिः।३८। योगायुतिभाक्त्वं । ३६ । समुच्छिन्नक्रियावत्त्वं । ४० । निर्जरायाः परमकाष्ठारूढत्वं । ४१॥ सर्वकर्मक्षयावाप्तिः ॥४२॥ RRHOSRAEESAKALSARECHARGEOGARHCARE २७२ Jain Educatie i n al For Private & Personal use only n elibrary.org
SR No.600041
Book TitlePratishthapath Satik
Original Sutra AuthorJaysenacharya
Author
PublisherHirachand Nemchand Doshi Solapur
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy