SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ पतिष्ठा २७१ Jain Education जिनबिंबं समुत्तार्य पाषाणे वाथ पटके । दीक्षातरोरधोभागे प्राङ्मुखं चोत्तरोन्मुखं ॥ ८३७ ॥ तहां जिनविनै पापाण अथवा पट्टमें स्थापि दीक्षावृक्ष के अधाभागमें पूर्व दिशा सन्मुख तथा उत्तर दिशा सन्मुख स्थापै ॥ ८३७ ॥ केशलोचो भूषणानां गंधमाल्यादिवाससां । त्यागः सर्वसभासाक्षी कारयेन्मंत्रवित्तमः ॥ ८३८ ॥ तहां भूषण वस्त्रनिका तथा गंधमाल्यादिकका सागकरि कचलोच करै, सबै सभाको साक्षी पूर्वक इंद्र अरु आचार्य कराव ॥ ८३८ ॥ केशा वासांसि भूषाश्च पिटिकायां निधाय च । इंद्र: स्वस्वस्थापनादिक्षेत्रे योग्यं समर्पयेत् ॥ ८३९ ॥ तब इंद्र महाराज केशअर वस्तु अर भूषण एक पेटीमें स्थापि प्राप आप स्थानमें यथा योग्य भजै ॥ ८३ ॥ तत्रोपदेशविधिना तु सभासदः स्युराचार्यकृतश्रुतवराग्रिमवाक्यपुष्टाः । शीलं यमं शमदमेंद्रियशेधनानि गृह्णीयुरिंगितफलेषु यतो निपातः ॥ ८४० ॥ तहां श्राचार्यका श्रुतधरका वाक्य वैराग्यगर्भित उपदेश विधिकार सभा के जन परिपुष्ट हो अर शील पर पंचेंद्रिय दमन यम आदि नियम सभाके जन ग्रहण करें कारण येह कि अपनी चेष्टाका फलमें आपको निपात होय है ॥ ८४ ॥ एवं सभासद्द्भ्यो धर्मोपदेशं दत्वा तत्रापवरकेन जिनविंबं परीस केषुचिदेव जनेषु योग्येषु दीक्षाविधिं नियुज्यात् । तत्र 'नमः सिद्ध ेभ्यः' इति मंत्रेण केशोत्पाटनं । अत्र विवस्याचेतनत्वाज्जिनकार्यं केशलोचादि आचार्येणैव विधातव्यं । तथा च-ग्रहं सर्वसावद्यविरतोऽस्मीति प्रतिज्ञायाहेंद्र क्तिसिद्धभक्तिपाठो जिनोद शेनाचार्येण कार्यः । विधिमुद्दिश्य स्वाचार्यश्रुतभक्तिपाठः कर्तव्यः । अत्र कमंडलु पिच्छिकादानं तीर्थंकरस्य शौचक्रियाजोवघाताभावाच्च न कर्तुं प्रभवति, केवलं साबुत्वे उपयोगि न तु प्रतिमाया महंति च इत्याम्नायविदः । For Private & Personal Use Only पाठ २७१ library.org
SR No.600041
Book TitlePratishthapath Satik
Original Sutra AuthorJaysenacharya
Author
PublisherHirachand Nemchand Doshi Solapur
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy