________________
मूलम् : (२२) वज्जेज्जाऽणेगोवघायकारगं गरहणिज्जं बहुकिलेसं आयइविराहगं समारंभं । न चितेज्ज परपीडं । न भावेज्ज दीणयं । न गच्छेज्ज हरिसं । न सेवेज्ज वितहाभिणिवेसं । उचियमणपवत्तगे सिया । एवं न भासेज्ज अलियं न फरुसं, न पेसुन्नं, नाणिबद्धं । हिय-मिय-भासगे सिया । एवं न हिंसेज्ज भूयाणि । न गिण्हेज्ज अदत्तं । न निरिक्खेज्ज परदारं । न कुज्जा अणत्थदंडं । सुहकायजोगे
सिया।
छया : (२२) वर्जयेदनेकोपघातकारकं गर्हणीयं बहुक्लेशं आयतिविराधकं समारम्भं न चिन्तयेत् परपीडां । न भावयेत् दीनतां । न गच्छेत हर्ष । न सेवेत वितथाभिनिवेशं। उचितमनः प्रवर्तकः स्यात् । न भाषेताऽलिकं, न परुषं, न पैशुन्यं, नानिबद्धं । हितमितभाषक: स्यात् । एवं न हिस्यात् भूतानि । न गृहणीयाददत्तं । न निरीक्षेत परदारान् । न कुर्यादनर्थदण्डं। शुभकाययोगः स्यात् ।
शब्दार्थ:
अणेगोवघायकारगं = मने पाने उपधात ४२नार गरहणिज्जं = ४२वसाय
सूत्रम्-२