Book Title: Panchstura
Author(s): Haribhadrasuri,
Publisher: Shrutgyan Prasarak Sabha
View full book text
________________
यण्णहा तस्सेसा। ण भव्वत्ततुल्ला णाएणं । ण केवलजीवरुवमेयं । ण भाविजोगावेक्खाए तुल्लत्तं, तदा केवलत्तेण सयाऽविसेसाओ । तहासहावकप्पणमप्पमाणमेव । एसेव दोसो परिकप्पियाए । परिणामभेया बंधादिभेदो त्ति साहू, सव्वणयविसुद्धीए णिरुवचरिओभयभावेणं।
छाया : (५३) न दिदृक्षाऽकरणस्य । न चादष्टे एषा । न सहजाया निवृत्तिः । न निवृत्तौ आत्मस्थानम् । न चान्यथा तस्यैषा, न भव्यत्वतुल्या न्यायेन, न केवलजीवरूपमेतत्, न भावियोगापेक्षयातुल्यत्वं, तदा केवलत्वेन न सदाऽविशेषतः तथास्वभावकल्पनमप्रमाणमेव । एष एव दोषः परिकल्पितायां, परिणामभेदाद्वन्धादिभेद इति साधु । सर्वनयविशुद्ध्या निरुपचरितोभयभावेन । शब्दार्थ : अकरणस्स = द्रियहितने न दिदिक्खा = દિદક્ષા હોઈ શકે નહીં. અબદ્ધને
ઇંદ્રિયો જ હોય નહીં તો પછી દિક્ષા
ક્યાંથી હોય? अदिट्ठम्मि = પ્રયંમ કોઈ વખત નહિ જોયેલમાં
श्री पञ्चसूत्रम्
१९६

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208