Book Title: Panchstura
Author(s): Haribhadrasuri, 
Publisher: Shrutgyan Prasarak Sabha

View full book text
Previous | Next

Page 175
________________ अथ पव्वज्जाफलसुत्तं-५ मूलम् : (४५) स एवमभिसिद्धे, परमबंभे, मंगलालए, जम्म-जरा-मरणरहिए, पहीणासुहे, अणुबंधसत्तिवज्जिए, संपत्तनियसरुवे, अकिरिए, सहावसंठिए, अणंतनाणे, अणंतदंसणे। छाया:(४५) स एवमभिसिद्धः, परमब्रह्म मङ्गलालयो, जन्मजरामरणरहितः प्रक्षीणाशुभोऽनुबन्धशक्ति वर्जितः संप्रासनिजस्वरूपोऽक्रियः स्वभावसंस्थितोऽनन्तज्ञानोऽनन्तदर्शनः ॥ . शब्दार्थ: स = તે દીક્ષિત સાધુ એ પ્રકારે, સુખની પરંપરાએ કરીને अभिसिद्धे = સર્વથા સિદ્ધ થયેલો परमबंभे = સદાશિવપણાએ કરીને પરમ બ્રહ્મરૂપ होय छे. मंगलालए = भंगणना स्थान३५ जम्मजरामरणरहिए = °४न्म, ४२॥ मने भ२९॥ २हित एवं = १७० श्री पञ्चसूत्रम्

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208