Book Title: Panchstura
Author(s): Haribhadrasuri, 
Publisher: Shrutgyan Prasarak Sabha

View full book text
Previous | Next

Page 189
________________ सुहुममेयं, न तत्तओ इयरेण गम्मइ, जइसुहमिवाजइणा, आरुग्गसुहं व रोगिण त्ति विभासा । छाया : (४९) सर्वशत्रुक्षये सर्वव्याधिविगमे सर्वार्थ संयोगेन सर्वे च्छासं प्राप्त्या यादृशमे तत्, अतोऽनन्तगुणमेव तत् भावशत्रुक्षयादितः । रागादयो भावशत्रवः, कर्मोदया व्याधयः, परमलब्धयस्त्वर्थाः, अनिच्छेच्छा इच्छा । एवं सूक्ष्ममेतत् न तत्त्वत इतरेण गम्यते, यतिसुखमिवायतिना, आरोग्यसुखमिव रोगिणेति विभाषा । शब्दार्थ : सव्वसत्तुक्खए = સર્વશત્રુનો ક્ષય થવાથી सव्ववाहिविगमे સર્વવ્યાધિનો નાશ થવાથી = सव्वत्थसंजोगेणं = सर्व अर्थनो संयोग थवाथी सव्विच्छासंपत्तीए = सर्व ४२च्छा प्राप्त थवाथी संपूर्ण थवाथी પ્રાણીને जारिसं एअं = इत्तो = = अणंतगुणं तु = १८४ જેવા પ્રકારનું આ સુખ મળે છે તે કરતાં અનંતગણું જ श्री पञ्चसूत्रम्

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208